पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्राइयम् ] चतुर्दशः सर्गः त्वमेव सिद्धिसुन्दर्या, दर्शनप्रतिभा प्रभो!। धृतोऽस्य दर्शयन्नेना, तेनामिन् हृदयालये ।। ७८ ॥ स्वदर्शनेन हांशु-प्रवाहः स ममाभवत् । मूलादुन्मूलितो चैन, स्वामिन् ! सोऽपि भवद्रुमः ॥ ७९ ॥ स्वरपुरो हपरोमालि-मालिनो भविनो वभुः । खामिन् । सलोहसन्नाहा-इच मोहारिभित्तये ॥८॥ स्वामिन् ! सत्यमनन्तख, श्रेयसः संश्रयो भवान् । हीयते दीयमानं यत्, तदात्यन्तमपि त्वया ।। ८१॥ सदा भवतु भावेन, नमती मम निर्मम । मुदथुपयसा सान्द्र, भवदंतिसरोरुहम् ॥ ८२ ॥ इति "त्रिचर्या रहिता स्तुतिस्ते, नाभेय ! मिसान्तस्पैरिवीर! । अस्पृष्टशाठ्यं पठतां प्रदत्ते, पदं विवाः परमङ्गभाजाम् ।। ८३ ॥ समवसरणे प्रभोः प्रवेश एवं देवैः सापनततिभिः स्तूयमानोऽतिमा गानं रोमाङ्करपरिकरं भावद्भिर्भजभिः। वारंवार अमृतनयः प्रेक्ष्यमाणोऽप्यपूर्व पूर्वद्वारा समवसरणं प्राविशदू विश्वनेता ॥ ८४॥ प्रदक्षिणां चैत्यतोः प्रदाय, नमोऽस्तु तीर्थाय वदन्निदं च । सिंहासने प्राग्वदनो न्यपीददू, विविवेका कृतिनां हृदीच ॥८५॥" प्रांग व्यन्तरावीण्यपरासु दिक्षु, सुदृक्षरूपाणि विमोचिंचक्रुः । प्रभुचतुर्मूतिरभूदमीभि-धर्म चतुर्भेदमियोपदेष्टुम् ॥ ८६ ॥ विमूर्तय॑न्तरकृत-मूर्तीनां कोऽपि नैव यद् भेदम् । वेषि स स प्रभावः, समद् भुवनप्रभोरेव ॥ ८७॥" भामण्डलमाविरभूत , विभुवननाथख मौलिपृष्ठतले । आन्तरतमाशमकला-शिक्षायै रविरिवानुगतः 11 ८८॥" १-२ अनुष्टुभ् । ३ भवतु' इति क-पाठविलयः । ४-६ अनुष्टुप् । ७ क-घटेतिघर्ग नितीन रहिता । ८ उपञ्चालिः । ९ मन्दानान्ता । १० फ-'तीर्थं शिर-दूमकर प्रणम्य' । २१ उपजाति । १२ ख-'प्राग'। १३ फ-'दमि. १४ 'उपजातिः । १५-१६ मार्या । १४ पं० वा. ३८