पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९६ श्रीपमानन्दमहाकाव्यम् श्रीजिनेन्द्र- तब सनातनसिद्धिसमागम, विनयतो नेयतो नैयतो जनम् । जिनपते । सविवेकमुदित्यरा-ऽधिकमला कमला कमलासयन् १ ॥६७॥ भवविधिकृते कमलागमो, जिनमतो नमतो न मतो मम | न रतिदाऽमरभूरुहकामधुक-सुरमणीरमणीरमणीयता ॥ ६८॥ किल यशम्शशिनि प्रसते शशी, नरकतारक ! तारकतामितः । प्रजति शोषमतोऽपि महामहो, 'विभवतो भंवतो भवतोयधिः ।। ६९ ॥ न मनसो मम येन जिनेश ! ते, रसमयः समयः समयत्यसी । जगभेदि विभाव्य ततः क्षणा-दुपरवा परता परतापकृत् ।। ७० ॥ स्वयि बभूव जिनेश्वर ! शाश्वती, शममता ममता मम तादशी । यतिपत्रे ! तदपि क्रियते न कि, शुभवता भवता भवतारणम् ? ॥७१॥ भवति "यो जिननाय ! मनः शमा-ञ्चितनुते सनुतेऽतनुवेजसि । किमिव नो भविनतमसा सुख-प्रसविता सबिता स चितारयेत् ॥ ७ ॥ परमया रमया रमयात् तवां-हिकमलं कमलं कमलम्भयम् । न नतमानतमानतमानमन् , वरविमा रविभा रविभार । ७३ ॥ अमरसामरसामरनिर्मिवा, जिनतिर्ननु तिग्मरुचिर्यघा । रुचिरसौ पिरसौख्यपदादा-निहतमोहतमोरिपुवीर ते ॥ ७४ ।। मूतन्मूर्तिरानन्द-द्रव्यैरिव विनिर्मिता । ते नेत्रानन्दनं सेवे, देवेशं नाभिनन्दनम् ॥ ७५ ॥ स्वदीयदर्शनान्नेत्र-द्वयानन्दाचदम्मतः । इहामुत्र भया स्वामिन् , दसमश्रेयसां पयः॥७६ ॥ तच स्तुवन्ति तीर्थेश !, निस्पृहत्वं मुदा युधाः। पश्यतामपि येन त्वं, मनो हरसि भाविनाम् ।। ७७ ||" १ विनयात् । २ नीतितः। ३ प्रापयतः । १ लक्ष्मीः। ५ अपि तु न कंगप्पलासयत् । ६ अपगतः । ७ तारकल्यं प्राप्तः । ८ ग-महानहो। ९ प्रगावात् । १० तन । ११ सि- शान्तः । १२ गच्छति । १३ अविनश्वरम् । १४ शत्रुता । १५ उपसमगमी । १६ त्वयि । १७ साधुः। १८ शमेनाञ्चितैः स्तुते। १९ असान्चयावार्थ पिलोक्यतां मदीयाभूमिका (५.९) श्रीशोभनस्नुत्तेः (आगमोदयसमितिमन्योदारे गन्याकः ५१)।२०-'मुतः'। २१ रा-'नुवर्ष हु'। २२ अनुष्टुप् । २३ फ- दन्ततः' 1 २४-२५ अनुष्टुप् । २४