पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिचालयम् ] चतुर्दशः सर्गः २९५ समवसरणमुख्यद्वारि हेमारविन्द स्थितमुरुरुचिचक्रं व्यन्तरा धर्मचक्रम् । नारमिव दिननाथं माथिमिथ्यात्वरूप- असमरतिमिराणां तेनिरे तानयाय ।। ६०॥ प्राकारेभ्यः कृत्यमन्यत् समस्तं, तबोयुक्तास्तेनिरे ग्धन्तरा द्राक् । मन्दायन्ते कोविदाः किं कदापि, प्राप्ये पुण्यः पुण्यपूरप्रदेर्थे ।। ६१ ।। इतः कृतजयारयैः सुरवरः शिरो अस्फुरत्- कराञ्जलिपुतखिजगतीपतिः सोऽचलत् । सुवर्णनपचारिजेप्वमरचारिसेप्यातो- ऽग्रत्तो विनिहिसक्रमः समनसमझोमुखे ।। ६२॥" दिवि दिविषदो वाद्यारावैः सदुन्दुभिधोपणे- विरचितविमुस्तोत्रं चनुर्नभः किल केचन । कतिनन कृतभेलोपैर्दिशोऽए सपल्लया। कतिचिदमृतोहार गीतः प्रमोदएराधणाः ।। ६३ ।। गीतार्हद्गजालतालगलसचालीकणत्कङ्कण- प्रहाणनवणवसत्तनुलतोलीनायकाकोलकाः। श्रेणीमिः पविलक्ष्मपक्ष्मलाशो हल्लीसकाविर्भव- भावाभिर्ददिरे जगञ्जनमनाप्रोल्लासका शसकाः ॥ ६४ ।।" आनन्दकन्दलमटा-फन्दच्छन्द कदम्बसन्दर्भः। खवनविभु नवन-रिति देवास्तुबुस्तुष्टाः ॥ ६५ ॥ यैः कृता स्तुतिः जिनपते ! बुतमिन्द्रियविप्लवं, दमवतामेवनामवतारणम् । विसनपे भवारिधितोऽन्यह, सेकलया फैलया कलया कया ॥६६॥" २ मालिनी। ३ शालिनी। १ समवसरणे समुपचेष्टुन् । ५वी। ६ हरिणी। ७ क-हीनापका। ८ वायगा । ९ इन्द्राणीनान् । १० शाईला ११ आर्या । १२ दयायताम् । १३ सम्पूर्णया। १४ मनोज्ञया । १५ मा. पर तिम पर्व यावत् दुतविलम्बिते रचना । १अवल