पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९४ श्रीपद्मानन्दमहाकाव्यम् श्रीजिनेन्द्र- एताः शशाका-रुण-काश्चना-उद-समानदेहातिभासमानाः । पूर्वादिदिग्द्वारयता विरेजु-चतुःसंदृक्षायुधशस्त्रहस्ताः ॥ ५० ॥ नृकपालालङ्करणः, खदाङ्गजटाधरः प्रतिद्वारम् । रौप्ये वो हर इव, तुम्बुरुरेकः प्रतीहारः ॥५१॥ दिव्यदुकूलालहुति केलाः कनकदण्डमण्डितकरायाः । भूपीठाऽस्पृष्टपदाः, सर्वेऽप्येते प्रतीहाराः ॥ ५२ ॥ तृतीयम्राकारान्तरगमषिपीठान्तरपनी- खलोलासी कोशत्रितयमुदयी न्यन्तरकृतः। अशोकछुः सान्द्रोऽरुणनवभवत्पल्लवगणै- मनच खात्रीकरकिसलयथेणिविजयात् ।। ५३ ॥ न्यग्रोधाख्यक्षमारहाज्येन शाखा-वृन्दैरेप च्छादितचैत्यशाखी । अस क्लान्ता कोमला पल्लबाली, मा भू भामितीव्रमानोरितीय ॥५४॥ चैत्यगुमख चतमप्यपि दिक्षु रेजु- द्रोग व्यन्तः प्रगुणितानि मणीमयानि ।

सिंहासनानि फिल सारचतुःप्रकार-

धर्मश्रियामलिकमण्डनपुण्ड्रकाणि ॥५५॥ प्रत्येकमेपामुपरि स्थितानि, त्रीण्यातपत्राणि शशिनमाणि । पतिनमान्मौक्तिकपतिदम्भाद्, यवानि ताराभिरिवाभितोऽपि ॥५६॥ प्रत्यक्षमेषामपि पक्षयोयो-पक्षी लक्षौ धरतः स्म चामरौ । प्रकाशयन्ताविध विष्टपप्रभो-खिलोकलोकोचरकीर्तिमणिकाम् ॥५७॥" निजनिजकुसुमर्दिभिः समग्रा, सममृतकः प्रभुसेवने समुत्काः । समवसरणमाश्रयम् समेताः, स्फुरति कुतो जिनसन्निधौ विरोधः ॥१८॥ दशप्रकारा अपि कल्पपादपाः, साफ पर कसदामनोकहै । तत्रावतीर्णाः किल कल्पनाधिक-प्रकल्पनं ज्ञातुमिचान्तिके प्रभोः ।।५९॥ $9 १ चतुलेषु समाउथवत्यो जयादिकाः । २ सहसायुध०' । ३ उपजातिः। ४ आर्या । मनोहराः । ६ भार्या । ७ गिरारिणी। ८ मालिनी । १ वसन्तः । १० क-मेका २१ सिंहासनानाम् । १२ चन्दनागात् । १३ टपजातिः। १३ सिंशासनानाम् । १५ इन्द्रवंशा। १६ पुध्यिताप्रा । १७ देवयः। १८ इन्द्रवंशा !