पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रायम् ] चतुर्दशः सर्गः २९३ स्वम्मेष तोरणानां, मङ्गलकलशस्तले स्थित का। ते किल मै गुगतति-कीर्तिलतानां तताः कन्दाः ॥४१॥ एकैका पथटी, सुवर्णघटिताईमुतोरणस्तम्भम् । यासां धूमोमिभिरभूव , ककुभां मृगनामिभकिरिव ॥ ४२ ॥ यप्रविन पीठ्या-मपि गणितोपानपट्टयो रेगुः । आस्माङ्गलेन रचिता, हस्तोचा इस्तपृथुलाथ ।। ४३ ॥ चाप्योऽरुचन् रूप्यमयोख्खन-प्रबोलिकामभ्यगपक्षयुग्मे । या स्वागत ममाहुरियालिरापै-भव्यान् स्मितवर्णसरोरुहासाः ॥४४॥" सोपानैः कनकमयः सुखारताराः, पातालावधिमधुराऽम्युपूर्णमश्याः । जन्तूनां कृत्तशुचितापापहारै-प्यिोऽमूर्यधुरमृतं धरातलेभ्यः ॥ १५ ॥ दृष्टमात्रमपि वृधिकारक, स्पृष्टमानमपि खेद मेदकम् । पीतमात्रमपि रोगयोगहृद, चापिकाखजनि वासु जीवनम् ॥ ४६॥" सुवर्णप्राकारेशानदिग्भिसिभागे कमाँ देवच्छन्दः स्वामिविश्रामहेतोः । फिलोत्कण्ठापूर्ण प्राप समिसिद्धि'-- विमानं तन्मानीभूय नाभेयनाथम् ।। ५७ ॥ को रखमये क्रमेण परितो पैमानिको ध्यन्तरी ज्योतिष्कौ भुवनप्रभू स मवतः पूर्यादिदिग्द्वारगी । दो हो त्रधरी "हिरण्य हिमलाभातिकाति- प्रायड्वारिददीधिती किल मिथो जातप्रतिच्छन्दको ॥४८॥" द्वारम् पूर्वविधिनैव सुवर्णवरे पाशा-शा-ऽभषद-मुद्गरपाणयोऽम् । देमो जयापि विजयाऽभ्यजिताऽपराजि- नाऽऽलये च नरखिलं प्रतिहारकर्म ॥ ५९॥ १ क-'गूले। २ स मर्तृगुप०। ३ भार्या । ४ तोरणसम्भं तोरणसम्म प्रति । ५-६ आर्या । अपजातिः। ८ अमृतमप्यमशीको। ९ हर्षिणी । १० जलम् । ११ रमोहता । १२ लागतो.' । १३ क- सर्वार्थसिदि। १४ देवन्य प्राणीसूम । १५ चन्द्रिणी, "गौ में गश्वन्द्रिणी चैः" इति छन्दोऽनुशासने तमा क्षयम् (२०४)। २६ कमेष प्रधग्रयों कान्तिः । १७ शाईल । १८ बसन्ततिलका ।