पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९२ श्रीपद्यानन्दमहाकाव्यम् [श्रीजिनेन्द्र- रखवणय॑न्तरनिमितानि, द्वारे द्वारे रेजिरे तोरणानि । खामिस्पानोपास्तये द्वादशस्वः-श्रीमिर्मुक्तास्तर्क खस्तकण्ठयः ॥ ३२ ॥ तेषां सम्भाग्रेषु कम्माः पत्ताका, मेजुः शोभा शातकौम्भाश्च कुम्भाः । तीर्थशाईन्छामकर्माहिपस्य, प्रोजिनानां पल्लयानां फलानाम् ॥ ३३ ॥ छन्त्राणि 'तेषु शरदिन्दुसमन्छवीनि पाञ्चालिका रुचिररतचयैः कृताच । व्यातेनिरे विशुविजूम्मिविभाविवाद्धी डिण्डीरपिण्डपटलीजलमानुपीत्यम् ॥ ३४ ॥ समवसरणनिर्मितेनिमितं, मम मणिमण्डलमात्मसात् कुरुध्वम् । गदितुमिति सुरानमीप रेजुः, फिल मकरा मकराकरेण नुन्नाः ॥ ३५ ॥ स्वस्तिकप्रभृतिमङ्गलाटक, 'तोरणान्तरधरातलं घौ । अष्टकर्मजयनाऽदिग्गत-स्वामिकीतिलतिकाऽष्टयीजवन् ॥ ३६ ।।" रम्भास्तम्भाः सरफलास्तोरणेषु, द्वार द्वारे मारुताऽऽन्दोलिताः। पत्रवातस्तालवृन्तरिवारथः, सम्प्राप्तानां प्राणिनां तापलुस्य ।। ३७ ॥" निगुणाऽऽम्रपत्रफलवन्दनमाला, प्रतितोरणं रुरुचिरेऽन्तरनम्राः। अनिर्जगत्रमगुरोर्गुणलक्ष्मी-गणदोलनाय तरलाः फिल दोलाः ॥३८॥" शरज्योत्लाखन्छस्फटिकघटिता द्वादशद्वारगाणां नवाणी वेदीनां प्रमदमतनोद पाईयोस्तोरणानाम् । नवानां तत्यानां निधिततिरिच स्थापिता प्रदान चतुर्दिकग्नाप्तानां निभुवनजुषां योपित पूरुषायाम् ॥ ३९ ॥" त्रिभुवनजनश्रेणी श्रेयस्करा नयनप्रिया मुदममेदयन् वेदी नेदीयसीह ज(प)वाकुराः। जिनपतियशोमैन्यान्मुक्ता किलामृतरश्मिना समवसरणे द्वारे द्वारे विमन्य निजांशयः॥४०॥ १ शालिनी । २ सोरणाचाम् । ३ दालिनी । ४ सम्मेयु । ५ वसन्ततिलया । ६ फ- 'सममचि । ७ मुस्मितामा । ८ सोरणमध्यमागे । ९ क-दिग्मतः- १० रथोदता ! ११ शालिनी। १२ कुटना । १३ द्वादशद्वारतोरणानां पामोर्नव नव वेदिकाः सन्ति । १४ मेपनियनिता । १५ का-मर्दयन्' । १६ हरिणी।