पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रालयम्] पतुर्दशः सर्गः २९१ जगत्यामेतस्यां भुक्नपतिमिस्तारततिमिः प्रतेने प्राकारः कनककपिशीर्पव्यतिकरः । प्रमोभक्तान् कर्नु गलितदुरितान् कुण्डलतया स्थितो रत्रद्योतः किल कपिलमौलिः फणिपतिः ॥२४॥ अन्त त्या रमणधरणी तस्स गर्ने द्वितीय धनं पृथव्याः सुरगिरिमिव प्रोन्नत पीठमूभि । पिण्डीभूतरिय तनुमयैोलिषां चक्रयालैः रोज्योतिष्काः कनकनिकरः कल्पयामासुराशु ॥ २५ ॥ "ते चस्मिन् मणिकपियशीकाण्यका-पत्कान्तिर्जनितजपायपा विरेजे । प्रारम्भे शुभतरवासरस्व भूचा, सन्ध्ोष निभुननवासिन जनानाम् ॥२६॥ तस्थान्तरे रमणभूमितलं विमुख्य पीठोपरि प्रवररत्नमयस्वतीयः। वो पिमानिमिरतन्यत यन्महोमि- मध्यन्दिनेशप दिनदिवसीयश्रीः ॥ २७ ॥ वैमानिकरेव विनिर्मितात्र, माणिक्यच कपिशीर्षपहि। व्योमार्णवे स्वामियशोऽम्युपूर्ण, यदा भुविद्रुमपल्लवामाः ॥ २८ ॥ तस्याप्यन्तर्मुक्त्वा, रमणोवी व्यन्तरा मणिग्नकरः। पीठ घटयामासु-जिनमत्तार भक्तिरागमादामेव ।। २९ ॥ प्राणां वितरोऽपि तत्र परिवः कृतानि साथैर्मणि- स्वर्णानां कषिशीर्षकाणि किरणक्षीणान्धकाराष्यमान | लोकालोकविकासकेन फेलित ज्ञानेन जाने जगन्- नार्थ द्वीपनदीपकान्तिपतयः प्रासाः किलाप्लासिपम् ।। ३० ।।" वो चने किञ्चिदुचाश्चतसः, केतुश्चेपाटोलबालाः प्रतोमः। सम्मासानां द्वादशानां किलासन् , कल्पश्रीयां पीउनस्तानकानि ॥३१॥" १ प्रेयनिभिः। २शिखरिणी । ४ज्योतिष्याः। ५ प्रहर्षिणी । ६ वसन्ततिलका! ७इन्द्रबना। ८ गीतिः। ९ मुक्तम् । १. मानविकीरितम् । ११ औटलो इति भापायाम् । १२ रा-वीणा'। २३ शाळिगी। . ३मन्दाक्रान्ता। .