पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९० श्रीपद्यानन्दमहाकाव्यम् [ श्रीजिनेन्द्र- यस्सावलोके सफलत्वमावहत् , सहस्रनेत्रख सहस्रनेत्रता ॥ १४ ॥ रदोत्करैररितस्तथाऽद्भुतः, प्रभावनाकन्द इयानमुप्रभो। अतिष्ठदग्रासनगोत्र गोत्रमित्-कुम्भस्थलापङतनाभिमण्डलः ॥१५॥ पृष्ठाधिरूढे सपरिच्छदै हरी, 'सौधर्म'वः सोऽभ्रंमतङ्गजोऽचलत् । तन्नाटकालोककुतूहलोत्सुकैः, स्तुदोत्सवैरुन्तनुर्चिमानिभिः ॥ १६ ॥ गर्बा गुरुत्वं विजद्गुरोः पुरा, फिलेति पर्जन्यगजो वजन् पथि । लघूभवन् 'पालकीचच् पदे पदे, पदं प्रपेदे प्रभुपावनं क्रमात् ॥ १७ ॥ व्यक्ति स्वभक्तेरपरेऽपि सत्वराः, परस्परं दयितुं पुरन्दराः । विचित्रचित्राभिनवैर्महोत्सवैः, प्रभोः पदं स्वखपदात् प्रपेदिरे ॥ १८॥ अबकरमपहत्यादित्यपादास्लमोबद् द्रुतमनिलकुमारास्त धात्रीपदेशम् । समवसरणयोग्य योजनं यावदेक गतदुरितमिव खं पावनीचक्रुरुचैः॥ १९॥" तदनु धनकुमास गन्धवारामुदार सुरभिपरिमलेनोत्कर्पयन्ति स चर्पम् । सुपनविभुषिभावाद् भूरिभिर्याप्पधूमैः क्षितिरपि निरयद्भिः पापभीररिवाभात् ॥ २० ॥ समवसरणरचना व्यन्तरसुराः सुवणे-य॑मणिभिश्व समवसरणाय । अंगती यवन्धुरद्भुतु-भक्त्या स्वमै च सुकृतततिम् ॥ २१॥" प्रासुफजानुमितानि, स्थलजलभवपञ्चवर्णसुरभीणि । व्यकिरन् व्यन्तरदेवा, न्यत्कृवन्तानि तन कुसुमानि ॥ २२ ॥ प्रकरकुसुमानि बन्धन-मधो व्यधुर्षिभुविमावतो नियतम् । स्मेरोन्मुखतरमवहन् , ज्ञानमहनिभालनायेव ॥ २३ ॥ १ क-'चह्न' । २-३ इन्द्रयंशा । ऐरावणः । ५ स- स्वातनविमाविमिः' । ६ इन्द्र- यंशा । ७ ऐरावणः। 6-१ इन्द्रवंश्य। १० प्रमुखाने । ११ मालिनी। १२ क-मारे। १३ मालिनी । १४ कुट्टिमतलन् । १५ आर्या । १६ गीतिः । १७क-मालनायैव । १८ आर्मा।