पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रात्यम् ] चतुर्दशः सर्गः २८९ मकराभिनयः-पताकी तु यया हरखी, मूर्धाङ्गुनगोमुखी । उपर्युपरि विन्यस्तो, सदा स 'मकर।' करः ॥ १२ ॥" पदाभिनय:-"आवर्तिन्यः करतले, यस्सागुख्यो भवन्ति हि । पार्श्वगताविकीर्णा, स भने दलपमका' ।। ८५॥" गज़दन्ताभिनय:--"कूपरासहितौ हस्ती, ययाऽऽस्तां सर्पशीर्षकी । 'गजदन्ताः स विज्ञेयः, कर्म चास नियोपत ॥ १४॥" दसधनाभिनय:-तर्जनीमध्यमाछा-रकाशिरथा निरन्तराः । गवेयु ईसबकास, शेपे द्वे सम्प्रसारित ॥९८||" इंसपक्षामिनया- समाः प्रसारितारतम्ल-स्तथा चोधी कनीयसी । अनु: कुश्चित्तीव, हंसपक्ष' इति त्गृतः ॥ १०० ॥" एकादशेश्यामे मण्डलानां विंशतिवर्णिता । तन्नामानि यथा--- "अतिकान्तं विचित्रं च तथा ललितसञ्चरम् । सूचीनिद्धं दण्डपाद-मितालातके तया ॥२॥ वागवन सललितं, कान्तं चाफाशमामि च । अमराम्कन्दिो साता-यावर्त च तश परम् ॥2 समामान्दितगप्याहु-रेणका क्रीडितं तथा । उडित शकट.सं च, तथाऽभ्यर्धकमेव च ॥ ४ ॥ पिटकु च विशेय, तथा चापगतं पुनः । भूगिवामण्डला खरो, एक्षणं च निमोधत ॥ ५॥" एफानिशेऽध्याचे त्यत्रयम्-'ससः कलाकातो, 'लय' इत्यभिसज्ञितः । अगो लगाएत विज्ञेया, मुत-मध्य-विलम्विताः ॥ १॥" आपमेऽध्याय शिरोविपयकमश्चितम् -किश्चित् पानतगीय, शिरो पिज्ञेय कश्चितम् । व्याधित मूञ्छित मते, सचिन्हें दुखित भवेत् ॥ २९॥" दशमेऽध्यायै पावसरकोऽचित:-पाणिर्यस्याशिता भूमौ, अायतलं तथा । अक्षुल्य चाञ्चिताः सर्वाः, स पावरस्यश्चितः स्मृतः ॥ ४८ ||" द्वादियोऽध्याये भारभटीपर्णनम्--"रारम्गावेगबहुदै-जीनाचारीसमुत्थितः । नियुद्धकरणमिन-निर्मिता रमटी' ततः ॥ १४॥" हरिदाससतग्रन्थमा/समाल्यकाशीसंस्कृतसारीणपुलाममालायाः रामा-माहरूपेण प्रशि- सस्य धीभरतमुनिप्रणीतस्य नाट्यशास्त्र साधारण अन्यायापको इत्तोऽय । ७ हाान्तिक प्रात्यन्तिक-सागन्तोपनिपातिका- अन्तर्मध्यावनिकेति चतुधिताऽगिनयन इति राजपक्षीय सू. २५ गतनिग्नलिखितपष्ट्रिभाषार्थः- "तए की ते बहने देवकुमारा स देवकुलमा रियाओ य चउन्विई अभिणय अभिमयति । जहा-दिईतिर्य पारितिय सामंतोषणिवाइयं असमझावसागिये। पं-का-३५