पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८ श्रीपानन्दमहाकाव्यम् [श्रीजिनेन्द्र- अविभक्तितारायलिपविभक्तिमुक्काबलिप्रविभक्तिरसायलिपिमक्तिपुयायलिमविभक्तिनामा ५, पट. अन्द्रोद्गममवित्तिसूर्योदमप्रविभत्तयामिनयात्मक उद्गमनोद्गमनप्रविमत्तिमामा ६, सप्तमश्चन्द्रागम- गसूर्यागमनप्रविभक्त्यभिनयास्गक आगमनागमनप्रधिमक्तिनामा ७, अष्टगश्चन्द्रावरणप्रनिमक्तिसूर्या- धरणप्रविभक्त्यभिनयात्मक आवरणावरणमपिभकिमामा ८, नवमश्चन्द्रास्तमयनमविगक्तिसूर्यास्त्र- मयनप्रधिमक्त्यमिनयात्मकोऽस्तमयमास्तमयनप्रविभक्तिनामा ९, रामचन्द्रगण्टरपविभतिसूर्य- भण्डलपविभत्तिनागमण्डलपनिमत्तित्यक्षमण्डलपविभक्तिमतगण्टलपविमरत्वभिनयात्मको मण्डकप- विमक्तिमामा १०, एकादश भापममण्डलपविमक्तिसिंहभण्डलमविमक्तियावलम्बितगजविलम्बित- हयविकसितगज्ञावलसितमत्तयनिलसितमत्तगगविलसितमत्तयविलम्बितमत्तगजविलम्यितामिनयो हुतविलम्बिसनामा ११, द्वादशः सागरप्रथिभक्तिनागप्रविभक्त्यभिनयात्मकः सागानागमचिम- क्तिनामा १२, बयोदशो गन्दापविभक्तिचापापविमक्त्यभिनयात्मको नन्दा चम्पापविमक्ल्यात्मकाः १३, चतुर्दशो मत्स्याण्डकपविमरिगकराण्डकाविभक्तिजारमविभक्तिमारप्रविभक्त्यभिनयात्मको मत्स्थापक्रमकराण्डकजारमारपविभक्तिनामा १५, पञ्चदशः फ इति ककारप्रविभक्तिः ख इति सकारप्रविमक्विर्ग इति गकारप्रविभक्तिर्घ इति चकारप्रयिमक्तिई इति ढकारप्रविमक्तिरित्पत्रं क्रमभाविककारादिप्रदिमत्यभिनयात्मकः ककारखकारगकारपकारउकारमयिमकिनामा १५, एवं पोशाश्वकारछकारजकारहाकारमकारप्रनिभक्तिनामा १६, सप्तदशः टकारतकारड कारढकारणकार- प्रविभक्तिनामा १७, अष्टादशस्वकारस्वकारदकारपकारनकारप्रविमचिनामा १८, एकोनविंशतितमः पकारफफारषकारभकारमकारप्रविभक्तिनामा १९, चिंशतितमोशोकपहवप्रतिमक्यागपशवमन्दि- मक्तिलम्चूपञ्चनप्रविमक्तिकोसाम्मपयनमिभक्त्यभिनयात्मकः पल्लव २ प्रविमक्तिनामा २०, । एकवि- शतितगः पालतामविभक्तशोकलताप्रविमक्तिचम्पकलतापविभक्तिचूतलताप्रविमन्तिवनलतापयि- मक्तिवासन्तीलताप्रविभक्त्यतिमुचलतामविभक्तिझ्यामलताप्रनिमत्यभिनयात्मको लताप्रविमति नामा २१, द्वाविंशतितमो दुतनामा २२, त्रयोविंशतितमो विलम्मितनामा २३, चतुर्विंशतितमो द्रुत- दिलम्बितमामा २४, पञ्चविंशतितमः अश्चितनामा २५ पड्विंशतितमो रिभितनामा २६, सप्तविंश- तितमोऽश्चितरिभिशनामा २७, महाविशतितम पारभटनामा २८, एफोनत्रिंशत्तमो भसोलनामा २९, विशत्तम धारभरमसोलनामा ३०, एकत्रिंश उत्पातनिपातमस चसङ्कुचितप्रसारितरेकाचित- प्रान्तसम्मान्तनामा ३१, काशिचमस्तु घरमचरमनामनिषरनामा, सु च सूर्याभदेवेन भगवतो यसमागखामिनः पुरतो मगवतश्नरमपूर्वमनुष्यभवचरमदेवलोकभवचरमध्ययन घरमगर्भसंहरण- चरमभरतक्षेपावसप्पिणीतीर्घकरजन्माभिपकचरगबालभायचरमयावनचरमकाममोगचरमनिष्क्रमण चरमतपश्चरणचरमज्ञानोपादचरमतीर्थप्रवर्तनचरमपरिनिर्वाणागिनयागको मावितः ३२।" समीक्ष्यतां यदुक्तं भरतमर्पिकृते नाट्यशालेय मेऽध्यायै-- आधिको वाचिकश्चैत्र, आहार्यः सात्विकस्तथा । ज्ञेयस्पमिनयो विप्रा-अनुची परिकल्पितः ॥९॥" एतस्य नवमेऽध्याये ससंयुतइससाभिनयसयोदशविधः प्रदर्शितः । तत्र खस्तिकस वर्षमा- नख च सरूपे एवम् - "मणिबन्धनविन्यस्ता-धराटी बीपयोगिता उत्तानो वामपाश्ररयो, 'सलिका परिकीर्तितः १२१॥ "विशेयो अर्थमान स्तु, इंसपक्षी पराङ्मुखौ । जालवातायनादीनां, प्रयोक्तन्यो दिघाटने ११५०॥"