पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रालयम् पतुर्दशः सर्गः २८७ दिख महातई उबई राति ६ घागमणपविभात न सूरागमणपनिति च आगमणागमणपविमा चणाम दिख णविह उपदसति चंदावरणपविभर्ति र सूरावरणपनिभत्तिं च या दिव्यं णट- विहं उबदसंति ८ बदल्यमणपविभत्तिं च सूरत्भमणपविभति च अन्यमणऽस्यमणपविभत्ति माम दिवं गट्टविह उवदसति ९ चंद्रमंडलपनिभा च सूरमंडलप विमति च नागगंडलपविभरि च जक्यमंडलपविमति च मूतमंटलपविमति च [रस्पस० गहोरग० गधन मंडलपपित्तिं च ] मंडलपरिमत्ति गाम दिन्न गट्टविहं उवदंसेंति १० उसमललिव्यवईत सौहललिपपोत हयविलं- मियं गयनिलंबियं मत्तययिलसिय मत्तगयथिलसियं दुनिलंधियं पामै दिन पहविहि उब- दसंति ११ सागरस निमात्रं च नागरपविभतिं च सागरमागरपरिभाति च णार्ग दिव्वं पविई उवदसंति १२ गंदापषिभतिं च चंपापविभरिका नन्दाचंपापविभत्ति चणाम दिय गपिर १३ मच्छदापविभर्ति च मयरंडापविमति च जापनिमति च मारापविभत्तिं च मच्छंडामयरडा- जारामासपविभपि च णाम दिव्यं णलिहि उबदसेंवि १४ कतिककारपपिति च असिसकारप- विशिच गलिगकारपरिमति र पसिषकारविमतिं च ससिडकारपविभाशं च ककारखकारगका- रघकारडकारपविभत्तिं च णानं दिवं णविहं उबर्दसेंति १५ एवं चकारबन्यो दि १६ टकारवग्गो वि १७ तकारमग्गो वि १८ पकारनम्गो वि १९ असोयपक्षपपविभनि च अंबपल्लवपरिभत्तिं च जंबूप- छअपविचि व कोरांपठवपरिभत्तिं च पल्लव २ पबिमति च गाम दिय पटमिह अपदसति २० पउमलयापनिमत्ति च जाच सामलयापविमत्तिं च लयालमापविभत्तिं च णाम दिर्य पद्दपिई उवदर्सेति २१ दुषणाम णविहं उबदसति ५२ निलंबियं णामं णविहि २३ दुयविलंबियं प्या गडविहि २१ मंचियं २५ रिभिर्य २६ अंचियरिमिय २७ भारभई २८ गसो २९ बारमडभभसोले ३० उप्पयनिचयपनत्तं संकुविर्य पसारियं रयाईखेय रइयमतसंमतगार्ग दिव्वं णपिहि उबर्दसैलि २१ । तए ण ते नवे देवकुमारा य देवकुमारीयाजो य समाभेव समोस- सरणं करेंति जाब विम्बे देवरमप्पे पक्सेया वि होस्था । तर ण ते गवे देवकुगारा स देवकुमा- रीओ य समणरस भगवो महावीरस्सर पुवनचरियाणिवद्धं च ( देवलोयचरियनिमझे च) चवणचरियाणवच संहरणचरिमनिबद्धं च जन्मणचरियविषयं च अभिसे अचरियनियर्सच पालभाषचरियनिनवं प जोवणवरियनिन च भागमोगचरिमनिवई घ निरखमणचरिपनिषद च तववरणचरियनिषदं च (णाणप्पायचरियनिबद्ध च) तित्थपपत्तणचरिपनियपरिनियापन- रियनिबर्ट्स च चरिमचारियनिषद्ध प णामं दिव्य गायिहि उयदति १२ । अस प्रतिन्छागास्थाने जीवाजीयाभिगम(सू.१४१ वृत्तिगतो निमलिसित उलेखोड- चतार्यते-- "तत्र खस्तिकश्रीवत्सनन्दावर्तबर्द्धमानकभद्रासनकलशमत्वदर्पणरूपाष्टमगलाकारामिन्यात्मक प्रयमो नाट्यविधिः १, द्वितीय आवतप्रत्यायप्पिप्रतिश्रेणिवस्तिकपुष्पमाणवकवर्द्धगानकमत्ता- ण्डाराक जारगारपुष्पावरिपद्मपनसागरतरशयासन्तोलतापनालतानक्तिचिनामिनयात्मव- २, तृतीय ईहामृगऋपमतुरगारमकर विहगव्यालतिरकारभचमरम्झनला तापमलतामचिचिना- रमकः ३, चतुर्थ एरातोगतिश्चोकविधातोच(तपोक एकतमालद्विधातश्चक्रमालचप्रायक- वालाभिनयात्मकः ४, पञ्चरचनावलिपरिभक्तिसांवलिपविभक्तिक्छ्यापठिमधिमसिहंशावनि-