पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशः सर्गः १४ सकलमलमण्डलकरवा-फेरविकाशकरामृतदीधितिः। निचितनेत्रचकोरमदो मुदे, भवतु भावभृतां कृपभप्रभुः ॥१॥ केवलज्ञानमहोत्सचे ऐयागमनम् फिट प्रमादो भवतां जगत्प्रभो, प्रकल्प्पता केवलपर्वमङ्गलम् । स्वीरितुं स्वस्थपतीनिय द्रुतं, सुरेन्द्रपीठान्यधिक चकम्पिरे ॥२॥ प्रवादिताना मरुदीश्वरमहा-घण्टाघटानां रपितरुदित्य । प्रभादनिद्रों परितज्य निर्जरा, श्रितत्वराः खान् परिवगिरे प्रभून् ॥३॥ द्रुतं 'सुधर्मा'घिपतेर्यियासतः, खाम्यन्तिकं सौकृतपिण्डपत् पुरः । अबल्गदैरावणवारणमभु-भूत्या सुरू शुभ्रविभाविभासुरः ॥ ४ ॥ वपुर्यलक्षद्युतिलक्षयोजन-प्रमाणमल्यायतदन्तकं दधौ । 'कैलास' शैल फिल काञ्चनाचल-स्पर्धानुबन्धी स सुराधिपद्विपः ॥५॥ तख प्रभाराशिमिरभ्रमप्रमोः भ्रांशुशुभैः ककभी यमासिरे । सयः 'सुधर्माधिपतर्जिनाधिए-ध्यानप्रस्तः सुकतोफरैरिव ॥६॥ जम्भिरे जम्भनिशुम्मिम्भिनो-निला विशालथुतितालचालनात् । मन्पे भिदायै श्रमपर्ममर्मण-स्त्यरामरेणापतवां दिवौकसाम् ॥ ७॥" सिन्दूररेणुप्रसरेण भासुरी, कुम्मी से भेजे जय-विक्रमश्रियोः । पिलासशैलाविच 'सेद्विलासतः, सक्तकमालक्तकरक्तरोचिपौ ।। ८॥" कर्गानिस्तस्य मदाम्बुविन्दवः समन्ततः श्यामलकान्तयोऽपतन् । दुष्कर्मलेगा इव देह देशाती, जिनेशसेवारसिना सुपाशिनाम् ॥" वराणि माणिस्यपटाविरहितः, कल्याणपट्टः कमलासनैरिख । सदामदोऽष्टौ पदनानि सोऽवहन, फिलाट काष्टाः समभेव चुम्बितम् १०" विशालदीर्घान् मधुमधुलवितो, मुखे मुखेऽष्टी दशनान् दधार सः । चेतांसि विसापयितुं समेप्पा, तदा चतुःषष्टिविडीलसामिव ।। ११ ॥ १ स-फरपिलारा । २.दुतविलम्पितम् । दै. देशस्थविलम् । ख-यय। ५-७ इन्द्रयंशा । ८ चन्द्रोग्यतः। ६ इन्द्रसर । १० वंशम्पविलम् । ११ ऐरावणः । १२ तपोः क्रीडया । १२. इन्द्रवंशा ११४ क-'लेश। १५ इन्द्रवंशा । १६ दिशः। १७-१८ इन्द्रवंशा १८