पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिवारम् ] चतुर्दशः सर्गः २८५ पीयूपकृण्डानि नवाप्यनेकधा, कृत्वा धुर्य पुष्करिणी रदे दे। सोऽष्टौ च पद्मानि किलोल्लसतेपयो–देवीमुखानि प्रति पुष्करिण्पधा १२२ तेनेऽपत्री प्रति पद्ममीयता, किलारदिक्पल्लविता सुशिल्पिताम् । स नोटकानि प्रतिपन्नमष्ट च, श्रेयोधराणि स्वघियो गुणानिव ।। १३॥ द्वात्रिंशताव्य मतिनाटकं स्थित, पाश्चतुर्धाऽभिनयः अपश्चितः । १ फ-पुष्करिणा । २ जलदेवी० । ३ इन्द्रवंशा । ४ फ-मायर्स' । ५ "सए णं से सूरियामे देरे तपढमयाय गावाम चिकणगरयपापिमलमहरिहनिउणोपचिय- मिसिमिसितविरतियमहामरणकडगदियनरभूसणुजलं पीयर पटबं दाहि भुयं पगारैति । पमो गं चरिसयाण सरित्तयाण सरिव्ययाण सरिसालावण्णरूगजोवनगुणोबयाणे एगाभरणवसणगद्धि- यपिज्जोमाण दुहतोसंपलियागणियायाण पाविसतिलयामेलाणं पिनिगेभिजलंचुपागं उप्पीलिय- चित्तपवपरियरस फेणकापचरइयसंगमपलंयनत्यतनित्तनिलगानिसणाण एगायलिगडरहयोगा- वच्छपरिहत्यभूसणार्ण गाइसय णहसजाणं देवकुमारा विगच्छति । सयातरं च णं णाणामणि चाय पीवरं पठन पाम भुवं पसारेति, राओ गं सरिरथा सरितयाण सरियाविण खरिगलावण्ण- रूवजोब्बणगुणोयवेयाणं एगाभरणमसणगचियनिजोयाणं दुह्तोसनेल्लियग्गनियमीणं आधिद्धतिल- यामलाणं पिणखगेवेचुतीण भाणामगिरयण भूषण पिराइयंगमगाण चंदाणणाणं दखसमनिला- हाणं वेदायिसोमदंसपणाणं उभा इय उजोवेमाणीण सिंगारागारचारुवेसाणं हसियभणियचिद्विय- विलासराल लियसंलापनिउणजुत्तोवयारकुसलाणं गहियाउजाणं अट्ठसय नसचाणं देवकुमारियाणं निगच्छद । तए णं से सूरियामे देये घटसर्य संखाणं विटवति, अनुसये संखनायाणं पिउप्पर अहसर्य सिंगाणं विधवा, अयसं सिंगयायाण विउठनाइ, अइसयं संखियार्ण बिउइ, अहमयं संसियवायाण विउच्चद, अहसय खरमुहीण विउन्बर, अठ्ठसयैश्वरमुहिवाइयाणं विडम्वइ, बहुसर्य पेयाणं विउधति, अडराय पेयावायगाणं, अहसब पीरपीरिमाणं विष्ठध्वह, एचगाइयाई एगणपण्ण आउन्जनिहाणाई बिउन्नइ र चा तए ण ते नहुने देवकुमारा य देवकुमारीयामी य सदाबेति, तए से बहये देवकुमारा य देयकुमारीयो य सूरियाणं देणं सहानिया समाणा हा नाव नेणेय सूरियामे दे तेणेव उवागच्छन्ति तेणेव र ता सूरिया देव करपलपरिग्गहिये जात्र वडा वित्ता पचे घयासी-संदिसतु णं देवाणुप्पिया । ज अम्हहि काम । तर से सूरियामे देवे पे बहये देवकुमारास ऐयफुमारीमो य एवं बयासी-गम णं तुम्मे मेवाणुप्पिया! सनम भगवं महावीरं तिक्खुत्तो आयाइिणपबाहिण करेह, करिना बंदह नमसह, दिचा नर्भसिचा गोयमाइयाणे समगाणं निम्नवाणं तं दिये देविड़ि विध देवजुक्ति दिव्य दिव्वाणुभाव दिई मत्तीसबब पतिहिं उबदसेह उबदेसिया नियामक एयमाणनियं पञ्चप्पिणह.। तए प है यहवे देवकुमारा देवकुमारीयो यरियाभेणं देवेग एवं उता रामाणा हजाव करपल जाय पटिमुर्गति २ जेणेव समगे गगयं महावीरे तेणेय उवागछति र समणं भगवं महायीरं जाव ममंसिता जेणेब गोयमादिया समणा निग्गथा सेणैव उवागच्छति, तर ते वहवे ऐचटगारा देवकुमारियो य समामेव समोसरण नरेंति, रागा २ हा सगामेय पंतिजो घंति, समानेष