पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिवाइयम् ] प्रयोदशः सर्गः २८३ खौकाकृतगन्धवारिसुमनःप्राग्भारवर्षेण नः सौरभ्यं प्रभविष्यतीति मरुतो वान्ति स शान्ताः सुखाः ॥४६॥ को धीरः प्रतिवीरता जनयतु श्रीगद्युगादिनभोः कल्याणनकराकरे त्रिजगता यज्ज्ञानकरयाणके। किं चूमो मरुवामभूद् भुवि मनुष्याणां तिरश्च क्षणं तेपाश्वभ्रनिवासिनामपि सुखोल्लास: प्रकाशान्वितः ॥ ४६९ ॥ इति श्रीजिनदत्तमरिशिष्यपण्डितश्रीमदमरचन्द्र विरचिते श्रीपद्मानन्दा- परनाम्नि श्रीजिनेन्द्रचरिताभिधाने महाकाव्ये वीराके श्रीआदिनाथ- चरिते छमस्थ विहारे कच्छमहाकच्छ स्वरूप नमिविनमिविद्या- धरैश्चर्य-श्रेयांसकारितप्रभुपारपाक-फेवलज्ञानोत्पत्तिप्रकाशन- स्त्रयोदशः सर्गः ॥ १३ ॥ कि दानुभांचनाया: किस तदभि वनोद्भवत्पुण्यपतेः किं वर्षान्ताशुद्धाहति विशदतमस्वामिनाखिलक्ष्या। कि विधश्रेषसां कि त्रिदशपतिमुदा स्पर्द्धया वर्द्धमाना श्रेयांसक्षिष्यमाणेचरसतिशिखा पातु नाभेयपाणी ॥१॥ औनत्यं कठिनत्यमित्रमचले गाम्भीर्यमम्मपती क्षारत्वेन कुटुम्बित दहनताहर्म्य हुताशे महः । चन्द्र सान्द्रमला: कला इति गुणस्त्वेकः सदोपस्त्वसौ पोऽसिममिता गुणाः पुनरहो दोपस्य लेशोऽपि न ॥२॥ 'ग्रन्याग्नं ५६७ ।। १ वेबकूतः । २-३ शार्दूलविक्रीडितम् । १ क-मप० । ५सरपर। ६पन- मला. ७ शाईल. । ८ख-लोकसदूपया ५८० प्रयोदशानां सर्गप्पा सोफसरस्सा ५१९१ जानाऽनुमीयवे।