पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२ श्रीपद्मानन्दमहाकाव्यम् [भौजिनेन्द्र- भेजेश्टमं गुणस्थान-मपूर्वकरणादयम् ॥ ४५७ ।।' - शब्दं श्रोत्रादा-दर्थ शब्दाद् विभुजन भेजे । मानात्वश्रुतवीचा- शुरूध्यानमायमथ ॥ ४५८॥ अनिवृत्तिमादरमतो-ऽप्यय परिणामानिवृत्तिनवमम् । घृणुते स गुणस्थान, वाद् वर्ग हरिरिवाद्रेः ॥ ४५९ ॥' अध सूक्ष्मसम्पराग, दशम खामी श्रितो गुणस्थानम् । किट्टीकृतलोमतया, सोपानादिव स सोपानम् ॥ ४६० ॥" मोहय क्षयतः क्षीण-मोहाई द्वादशं ततः । प्रभुः प्राप गुणस्थानं, ग्रामाद् प्राममिवाध्यगः ।। १६१॥" ऐक्यश्रुतं द्वितीयं, शुक्लभ्यानं धाववीचारम् । संस गुणस्थानस्था-न्तिमक्षपो त्रिजगतीनाथः ।। ४६२ ॥" अमुना ध्यानेन मनः, परमाणी सकललोकविषयमपाद । सर्वाङ्गीणं देशे, विपमिर मन्त्रेण विश्वेशः ।।४६३ ॥ अपकृष्टेन्धमनिवहा, शेपस्वस्पेन्धनोऽनलो चलितः । निर्वाति यथा क्षणतो, निर्वाणं वेन्मनोऽथ तथा ॥ ४६४॥" पच ज्ञानावरणी, दृयावरणं चतुर्विधं स विभुः। पश्चान्तरायमेदा-नीनरादू पातिशेपमिति ॥ ४६५॥" प्रमोः फेवलज्ञानस्य प्राप्ति सतो अताद् गते वर्ष--सहने मासि फाल्गुने । कृष्णकादश्यां शीतांशा-युत्तरापाडया श्रिते ।। ४६६ ॥" प्रातः कालत्रयी लोक-त्रयी लोकत्रयीपतेः। प्रत्यक्षीकर्वदुत्पेदे, केवलज्ञानमुज्यलम् ॥ ४६७ ॥"-युग्म असाकं पतयः परां मृदमवाप्स्यन्ति प्रभोर्याकसुधा खादं स्वादमितीव पीवरमुदा मन्ये असेदुर्दिशः। १ अनुहुए । २- आर्या । ५ अनुष्टुए । ६ क्षीणगोहगुणस्थानस्य । ७-८ भार्या । ९प्रमोर्मनः। १० आर्या ११स-भानावरण' । १२ आर्या । १३-१४ अनुष्टुप् । ।