पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रालयम् । त्रयोदशः सर्गः २८१ खेलन्तु देशमशकर महिपा पाथ, कण्हयनानि जनयन्तु मृदा मदङ्गे । तेषां सुखार्थमिति पारयति सकायो-सर्गप्रभुर्न समयेऽपि दयामयोऽसौ४४७' आसंसारं प्रियसहचरी मामनादृत्य मौनी कामक्षामः श्रयति करुणामेप सम्प्रत्यकम्पः ! त्यक्ष्याम्येने तदिह बहवः सन्ति सक्ता मयीति द्वेपात क्षित्रिभुवनविभुनर्नान्वहं मोहलक्ष्म्या ॥४४८॥ जन्माम्बायां विमोहा प्रवचनजननीपालने यत्नमश्चन् सर्वत्रोचैर्दयालुर्भवपरिभरने निष्कृपत्वं वितन्वन् । शान्तखान्तोऽन्तरङ्गद्विपदमिकपपो रोपणत्वं प्रपुप्यन् कामं काम्येऽस्तकामा प्रभुरहह तपो दुस्तपं तप्यते स ।। ४४९ ॥ विधति भावमभावं, स्तवन निन्दामपास्तिमनुपास्तिम् । स जने सम एव जिना, कापि न तेने पुनः परं पक्षम् ।। ४५० ।। शत्रौ मिने समः खामी, किन्तु यस्यान्तरायः । शान्ताः के वयमसेति, नासन् बालाः खलु द्विपः ॥ ४५१ ।। यत् ता दिनमपरैर्न शक्यमेकं, स्वाम्येकं दिनमिव तत्समाः सहस्रम् । अम्लानः किमपि तपः प्रतप्यमाना, शान्तात्मा भुषमनवग्रहो व्यहा४ि५२ स 'पुरिमत्ताला भिख्ये, शाखानगरे विसु विनीता था। अतिनन्दनसुतरता, 'शकटायन काननमुपेतः ॥ ४५३ ॥" बधुशालान्तरव्यग्रो, पोधस्य बरोस् । कवादमतपाः स्वामी, प्रतिमा प्रतिपन्नवान् ।। ४५४॥" परमज्योतिरुयोत-भिद्यमानतमोमरः । पभौ प्रतिमया स्वामी, सुवर्णमतिमेव सः॥ ५५॥" उद्धगुननरकान्तरगान कृपालु-रालम्यमानगुरुवायुगो जिनेन्द्रः ! आलोकनामृतरसः किल सेक्तुमेतान नासाग्रनीतनयमो विसरारमासे४५६" अष्टमादिपु गुणस्थानेषु प्रमोरारोहः गुणास्थानाप्रमत्त-संयताख्यात् तदा प्रभुः। १ बसन्ततिलका । २ अतिश! ३ गन्दाक्रान्ता। भरभरा। ५-कोपि'। ६ आया। ७ अनुहए। ८ अहर्षिगी। ९ पुरिमलालादुपरां दिशि। ११-१२ अनुप। १३ वसन्ततिलका। १४ सांगात् । १० सार्या पंका०३६