पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८० . श्रीपमानन्दमहाकाव्यम् [श्रीजिनेन्द्र अटव्युवी पुनर्गुषी, नाधीशध्यानधारणाम् ॥ ४३५ ॥ · मत्तमज्यमानेषु, स्थानेषु खेपु मासिपु | . पकिरे पुरतः पत्युः, समाचुम्मा इशारचः ।। ४३६ ।। तेजसेशतपस्तेजा-स्पद्धा विदधतो भुवम् । दावधूमध्वजा घुम्या-मकीर्तिमिव तेनिरे ।। ४३७ ।। उपाद्रवन कुरङ्गाद्यान् , कुरङ्गेन्द्रादयोऽपि में। प्रभावाद् यस्य ते तस्य, बाधा कुर्वन्तु किं प्रभो ॥१३८ ।। स्वामी शिरसि यखाद्रे, प्रतिमां नाप तेन से। भूभृद्वन्देऽभवन्ध-कल्याणमुकुटः स्फुटम् ।। ४३९ ॥ महातरङ्गिणीतीरे, प्रभुः प्रतिमया स्थितः । रराज तरुनद फिन्तु, पवनैरप्याम्पितः ॥४४॥ चतुथादि मासिकादि, विदधद् विविध तपः। ब्यहापौदार्यदेशेष, कृशोऽप्यक्षीणशक्तिकः ॥ ४४१॥ वल्गन्तः प्रेत-वेताल-पिशाचा प्रतिमापरम् । प्रभु प्रेक्ष्य तमी! द्राक्, श्मशाने सौम्यतां ययुः॥४४२ ॥ ग्रीष्ममीप्मत्तरभास्करविपो, भर्नुरुग्रतपसोऽग्रतो हिमाः । यत् स्थितः प्रतिमया स कामया-मास तासु न मनागनातपम् ४४३" वरात्री तस धाराधराणां धारासारैः स्फारसम्झामरुद्भिः। कायोत्सर्गासङ्गिवः शैलशो नो विध्यातो ध्यानदीपः प्रदीपः ४४४५ "हेमनीवपि तमीधु स धीर-स्तीरसीनि सरितः प्रतिमास्थः । मारुतः सतुहिनैरपि ना-ऽऽप क्रान्तिमान्तरमहस्ततिलीनः ॥ ४४५॥" कायस्यास प्रतिभवमुपक्रम्यते शर्म कर्तुं जीवैस्तस् ताननुपदमुपायाति जन्मान्तरेऽसौ । इत्येतस्मिन्नुपरतमनास्तापशीलादिपुष्टं कार्ट चक्रे यतिपतिरयं केवलत्वं फिलेप्सुः ॥ ४४६ ॥ १- भारतप० । २ दावानलाः, २ धूमसंहतिम् । ४ फ-। ५ पर्वतः। ६ख-स्थिर ७ सार्धपचयिंशतिसङ्स्येषु ।। ८क-या। ९ सूर्यकान्तिपु । १० छायाम् । ११ रोहता । १२ शालिनी । १२ हेमन्तरात्रिषु । १४क-ममन्त। १५ वागता । १६ मन्दान्ता ।