पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्राइयम् ] प्रयोदशः सर्गः २७९ उपसर्गाः कचिन्नोप-सर्पन्ति सादिम जिनम् । समांसीव विपामीश, सर्पा इव पंतस्पतिम् ।। ४३० ।। वायूनामपि यत् काय-स्पर्शिना स्पर्शनालनान् । नास्पृशनुपसर्गास्ते, सङ्ग तख श्रयन्तु किम् ? ॥ ४३१॥ महारण्येषु निष्कम्पः, पुरेपूपर नेप्विव । 'चिनेप्याम्भिव सिंहादीन् , व्यहाद् धृपभमभुः ॥ ४३२।। घुकानां घोरघूस्कारैः, फेरूणां स्फारफेत्कृतः । फैणिनां रौद्रफूत्कार-प्प्राणां बाढयूस्कृतैः ॥ ४३३ ॥ आत्मारामात परिवक्तं, नाकर्षि वृषभप्रभोः। भ्रान्तानां पायैः सन्मार्गाद्, विविक्तपेव मानसम् ।। ५३४ ।।-युग्मम् पारीन्द्रः प्रोच्छलत्पुच्छ-च्छटाच्छोटैरपुस्फुटत् । भालव-महुरा-भापिका-मन्ना नीम-हा(ला)सिक-खस-खातिका मेह(2)र-महाराष्ट्र-गौष्टिका- अरब-होचिम्पालका कुन-केमय-हण-रोमक रुरु-परकाः किरातविपयवासिनन पापगत्तयः ।। माशापनासने प्रथम पदै ३७तमे सूघेऽपि म्लेच्छांत्रिपथक उडेखो वर्तते, किन्तु मन्थगौरव- भयानाचतार्यतेऽभ । जिज्ञासुना द्रष्टव्यं मदीयं स्पष्टीकरणं (पृ०१९) अपभपश्चाशिकायाः । प्रवचनसारोझारेऽनार्यदेशा निर्दिष्टा यथाह- "सग-जयग-सबर-बब्बर-काय-मुरोडबो-गोपा(क)-पक्षणया । अरबाग-होरिणरोमय-पारस खस स्वासिया घेव ।। १५८३ ॥ डुंपिल(विलोय-लड(कु)स-योस भिसंध-पुलिंदा (को)न भमररूआ । कोवा(कायो)घ-चीण-(चुचुय-मालव-दमिला(विष्टा)-मुन्यम्घा(स्था) य ॥१५८॥ कैय-फिराय-यमुद्द खरमुह गयस्यमियमुहा य ! हृयकाला गयाना अत्रे नि अणारिया यहवे ॥ १५८५॥ [शक-ययन-शमर गवर-काय-जुरुण्ड-उछु गोड पक्षणका । अराक हूण रोमया-पारस खस-खासिका एवं ॥ दुम्बिलक-लका-बोकस मिर-ऽऽन्न पुलिन्द-पाच-नगरस्ताः । कापोत-चीन- व-चञ्चुक मालव द्रवि कुटाश्चि ।। कैकेय-किरात यमुखाः खरमुग्ना गजतुरड्ममेण्टमुखाग्न । ह्यकर्णा गजकर्णी दान्येऽपि अनायी बहवः ॥] धनुश्मितान्तर्गताक्षराणि मायोऽभिधानराजेन्द्रमाविषयकाणि । सूत्रकृताने १२३तमे परेऽपि माभायमाय पायोऽक्षरशो दृश्यते । १ गरुद्धम् । २ क-सज्ञता। ३ दिनये स्पापगभिव। 'प्राम घोर ५ शुगालानाम् । ६ नागानाम् । . ७शरमः।