पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[श्रीजिने- २७८ श्रीपद्मानन्दमहाकाव्यम् भूपीठाठनैः केपि, पुः पारमिव प्रभुम् ।। ४२२ ॥ पचितौ चन्दनैः कैश्चि-चरणौ रेजतुः प्रमोः। मखेन्दुनिचयखच्छ-ज्योत्स्नाविच्छुरिताविच ॥ ४२३ ॥ भरीरमवावर्त-कोडात् कति याच्या । किल चेलाञ्चलः केचि-न्युञ्छनानि विमोव्यंधुः ॥ ४२४ ॥ कचिदद्भुतसौभाग्य-गुणाकृष्टा जगत्प्रभुम् । अनुजग्मुर्यथा यान्तं, भृङ्गाः सुरभिमारुतम् ।। ४२५ ॥ आत्मानं सुकृतैः पूर्ण, पुर्याणाः केचन प्रभुम् । पारणं कारयामामा, मासुकैः पायसादिभिः ॥ ४२६ ।। पूज्यमानो जनैरेचं, पादन्यासैः पवित्रयन् । देशाद् देशं थयौ खामी, द्वीपाद् द्वीपमिवार्यमा ! ४२७ ॥ वद्भक्तिमपि तां त्यक्तु-कामोऽकाममनाः प्रभुः । आर्यभूमिमथासुञ्चद् विरक्तो बनिवामिव ।। ४२८ ॥ अनायदेशेषु प्रभोर्विहारः येवना-उडम्ब-इल्लादि-ग्लेच्छनीपूत्खनार्यकान् । दर्शनाद् भद्रकीचके, सोऽवत् कमलाकरान् ॥ ४२९ ।। १क-'प्राप्तपार००१ २ ख-जगत्पतिम् । ३ क-'भूमी० । १ प्रभुणा विहारद्वारा का का भूमिरल तेति जिज्ञासायास्तृप्त्यर्थं प्रोक्तमापझ्यफनियुक्ती- " बहती अर्डर जोगगविसओ सुवनभूमी अ। आहिंडिया भगवया, उसमेण तवं चरतेण ॥ २३६॥" [बद्दली अहम्ब इहा योनकविपया सुवर्णभूमिश्च । माहिण्डिता भगवता उपमेण तपश्चरता] ५ प्रश्नव्याकरणे आभयद्वारे पहुधैं सूने विषयोऽयं दरीदृश्यते, यथाहि- "बहवे मिलिगुजाती के ते!" सक-शवण-सबर-यच्यर-गाय-मुरुड उद(इ) महग-ति(भि)- त्तिय पाणिय पुलाप गोड सिहल पारस कोच अंध-दबिक बिल्डल (विद्धय)-पुलिय-मरोस-डोबा पोकण गंधहारग बहलीय-जल रोम मास यउम-पलय चुचुया य जूलिया कोकणमा भेत्त-पम्ह(ल्ह). स-मालय महुर आभासिय-अणबा-चीण-हा(ला)सिय-शुस खासिया नहु(हार-मरहट्ट गुडिय आ ख डोबिलग-बुहण केकय हग रोमग हर मरुगा चिलायविसयवासी य पाचमतिणो ।" [बहबो म्लेच्छनातयः मास्ता. शमः यदा-शवर-वर्नर-काग-गुमण्ड-उद() भरक-ति(मि) त्तिक पर पिपक-बुलाक्षागौर-सिंहल-पारस कौशा 1-अ द्राविड बिल्थल पुटिन्दा-रोप-योग्य- पोत्रण-गवहारक-बहलीक-जय-रोग माप घश मलय चुकान घृलिकाः कोशणा भेद-पहप-