पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७७ चरित्रालयम् ] अयोदशः सर्गः सोऽपूजयत् पादविम्बे, साक्षात् पादाविध प्रभोः ४०९॥ अथान्तःपुरपौराया, गौरान्तःकरणाः प्रमोः। ववन्दिरे पादाविम्ये, भालचुम्बितभूमयः ॥ ४१०॥ प्रभोर्माऽऽक्रमता कोपि, पदस्थानमिति द्रुतम् । तन्त्र रसमयं चक्रे, धर्मचनं धरायवः ॥ ४११ ॥ सदेकयोजनीना-मष्टयोजनविस्तृतम् । अरैः श्रेष्ठ सहस्रण, करनिम्मं वरिन । ४१२ ॥ तत् क्षणं तरक्षणात् प्रैक्षि', ममावातिशयात् नमोः । यद् विना बैंक्रियाँ शक्ति, शङ्करापे सुदुष्करम् ।। ४१३ ।। सर्वत्तः पर्वतप्रख्यं, राज्ञा पुष्पैस्तदचितम् । शशुभे सुपि तय, श्रेयः शेय चोचितम् ।। ४१४ ॥ नि घाटाहिका कृत्या, रक्षकानर्चकानपि । तस्य सनति'स्तक्ष-शिला बाहुबलिययौ ॥ ४१५ ।। भगवानपि नि:सङ्गा, खानेऽपि ममनोज्झितः । ज्यहर वसुधामेको, व्यायनात्मानमात्मना । ४१६ ।। जन्मलक्षातजन्मानि, दुष्कर्माणि शरीरिणाम् । दहन्ते गहनान्युच-रतो व तपोऽमिना ४१७॥ . विनियाकम्पदायीनि, जगद्यापीनि देहिनाम् । तुहिनानीव धर्माणि, विलीयन्ते सपोऽनलैंः ।। ४१८ ।। इत्युत्कटतपोनिष्ठा, कप्टवल्गदभिग्रहः । खामी अमन हैताकाटो, देहे सेहे परीपहान् ॥ ४१९ ॥ आलोकान् तु प्रभोर्लोकाः, प्राक नहात्सल्यवासिताः। तद्भक्ति व्यक्तिमानिन्यु-स्ताभिस्ताभिरपास्तिमिः ।। ४२० ।। प्रभोः पादाम्धुजद्वन्द्वे, लक्ष्मीखेलनसमनि । रजाप्रमार्जयामासुः केशपाशेन केचन ।। ४२१ ।। तीर्णे भवार्ण तीर-पकोत्तापरायणा । १- ध्रुवम् । २५-वृन्त । ३ जनैरिति शेषः। "स्पेषः श्रेय । ६ पर्मचक्रस । ७ स-कमानन्ति'। ८ ख-'हताकास। ४ खाशम् । ५-