पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरिमाद्वयम् ] प्रयोदशः सर्गः २७३ वसन्तश्रीप्रभृतयः, शतशोऽन्तःपुरखियः । गुणश्रिय इवाहिन्य-स्तं पति परिवगिरे ।। ३५९ ।। प्रससार प्रतीहारम्, पुरतो दुरतिक्रमः ! तस्य चण्डस्फुरदण्डो, मूचिमरनिय विक्रमः ।। ३६० ।। ततो मतिलताकन्दः, कीतिरविणीन्दुभिः । नीतिनिरिणीशेला, शालितो मधिमण्डलैः ।। ३६१ ।। वृतो व्यूहर्महीन्द्राणां, माणिक्यमुक्टोत्कटै।। रनादिरिख सद्रल-वः प्रत्यन्तपर्वतैः ॥ ३६२ ।। रविरध्यैरियावद्ध' स्पर्धतबियत्वः । तुरङ्गमगणैः सहख्या-ऽतिकान्तैपितोऽमितः ॥ ३६३ ॥ तत्स्थैर्यनिर्जितः सेवा करो जङ्गमतां गतः । नगैरिव तो नाग-बिंगलन्मदनिहरैः ॥ ३६४ ॥ तरकारङ्गणोतुल-तुरङ्ग रनभूपणैः । पौरः श्रियामकूपार-पारः परिवारितः ॥ ३६५ ॥ स्फूर्जनिस्तुर्य निहोद-बन्दिधन्दजयारयैः । चचाल स्तुतिधाचाला, कुर्वन् वालिदिशः ॥३६६॥-पशिः फुटकम् प्रभुपादपचित्रं त-दवायोपवनं नृपः । हस्तिनोऽवसरोह दाग, मोहादिध महामतिः ॥ ३६७ ॥ राजचिहानि राजेन्दु-पछानि परित्यजन् । स वियेश तमाराम, नन्तुमुत्को जगत्पतिम् ।। ३६८ ।। जगन्नाथ स नापश्यन्, तमारामं समाश्रयन् । सुखोलासमियोपास-मानः कुस्वामिनं जनः ।। ३६९॥ सपोहीन यथा ज्ञान, ज्ञानहीनं यथा तपः । सामिहीनं तद्द्यान, तस्य नातिमुदेञ्जनि ॥ ३७० ।। स बनस्थास्थेत्याह, तातपादाः सन्ति ते । अपि त्रिविष्टपखाम्य, न काम्यं यदुपासनात् ।। ३७१ ।। १ ख-चण्डः । २ ख-शीट 11 क-'महेन्द्राय' । फ-सजेत्' 1 ५क-भागत् । 4.का.३५