पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ श्रीपानामन्दमहाकाव्यम् [ श्रीजिनेन्द्र- पारितप्रतिमो नायः, प्रतस्थेऽन्यन्न कुत्रचित् । छअस्थतीर्थकृद् वायु-नैकत्र कुरुतः स्थितिम् ॥ ३४६ ॥ निशान्ते स्वामिन नन्तुं, सौनन्देयस्त्वरातुरः । लातश्चन्दनलिप्तोऽभा-चन्द्रिकास्मेरमेखत् ।। ३४७ ।। याहुबले प्रयाणशोभाषर्णनम् तन्मौली मुकुटो रख-रश्मिविसरिताम्बरः । भी हृदो विशुध्यान-महत्तोम इबोद्गतः ॥ ३४८ ॥ तमिन्दुर्मुक्तरताडङ्क- यदम्मेन सेरितम् । निजितो यशसाऽऽखेन, द्वैधीभूय थयौ भुवम् ॥ ३४९ ।। माणिक्यकष्ठिकाकान्ति पटली पाटलप्रभा । वस्य पक्षास्थितेर्लक्ष्म्याः, कौमुम्भाशुकवद् बभौ ।। ३५० ।। तख पक्षास्थले हार-मुक्तास्तदाऽम्बुहारिणि । पभुः प्रतिगुणक्रीडन्-फरतिवयालिबीजवत् ।। ३५१ ॥ जितेन भुजगेन्द्रेण, तडुजी भूतिक्षमौ । रलाङ्गदमिपाद रत-मुकुटाम्पामिवाचितौ ।। ३५२ ।। तस्य प्रकोप्ठयोः शोण-मणिकरणकान्तयः । खेलन्ति सोमशिखिनो, विस्तारिण्य इन विपः ॥ ३५३॥ तत्पाण्योर्जितकल्पटु-नचपल्लवयोर्वभौ । रलोमिकाद्युतिवातः, प्रताप इव विस्फरन् ।। ३५४ ।। चित्रवर्णानि चौराणि, विभ्रद् बाहुपलियभो । सन्ध्याऽनपटलानिए, इव सौपर्षपर्वतः ।। ३५५ ।। सुनन्दामनुरन्यून-श्रितालङ्करणोशुकः। अथारुरोह हस्तरेन्द्र-मुदयाद्रिमिवार्यमर ।। ३५६ ।। शिरःस्नातपत्रेण, स शुभ्रषाशुभद्' भृशम् । पैर्वोद्र्वेण चन्द्रेण, प्राचीनपर्वतो यथा ॥ ३५७ ।। रेजतुः पाईयोस्वस्थ, वारनायौं सचामरे । क्षात्रमश्रियो मूर्ते, यशोभिः शोभिते इय ॥ ३५८ ।। १ क-भूति' । २ मज्यलयहः। दैवपर्वतो 'मेरु' । पूर्णिमागवजा