पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परित्रालयम् ] त्रयोदशः सर्गः मेरा श्रीरसदप्येषां, Qतेत्येतत्पुरीगृहान् । मचा द्रष्टुमिवाप्तानि, स्वर्विमानानि रेजिरे ।। ३३३ ।। पौरवारैः पुरीपृथ्व्यः, प्रतिरथ्य पृथूत्सवैः । मूर्तेनेवानुरागेप, सिक्ताः कुदुमयारिणा !॥ ३३४ ॥ कुसुमरनि प्रकरणोनि, प्रतिवम विरेजिरे। स्वाम्यागमे गृहश्रीणा-मिव हर्षाश्रुविन्दचः ।। ३३५ ॥ चलानां मालिकामाला, बभुर्याहुचलिं प्रति । पुर्या इवानुरागान्धे-लहयोऽनिललोलिताः ।। ३३६ ।। चित्रास्तरङ्गितीकृत्यो-द्धिता वस्त्रपरम्पराः। नगर्या वर्यसौभाग्य-मञ्जर्य इव रेजिरे ॥ ३३७ ।। थोरन्ते स्म टुकूलाना, पैनकारीन पदे पदे। विलासनलिनानीय, सोनन्देयगुणथियाम् ॥ ३३८॥ रम्भारतम्भे नीलानि, दलान्यनुपर्द वभुः। घुर्याः कजललक्ष्माणि, चक्षुर्दोपभयादिव ।। ३३९ ।। ते तस्यां पर्यशर्वर्या, श्रीविराजिनि राजिनि । गर्जयोजागरा रेजु-न गराः सागर इव ॥ २४ ॥ प्रातस्तातपदाम्भोज-पर्युपास्तिपरायणः । राजहंसो भविष्यामी-तीहां पाहुबलिाधात् ।। ३४१ ॥ प्रभोरुत्कण्ठयोत्ताला, प्रातःकाल विलम्पतः । अयं पायलियाहु-चलान्मा दलयिष्यति ।। ३४२ ।। इति शङ्कातुरा श , निशा देशान्तरे ययो । उखगार जगद् भामि-भांसयन भानुमानपि ॥ ३४३ ।। नन्तुं विश्वपति बाहु-थले। किस विलम्बसे । इति पजिनतिमान-निभेन फैकुमोऽम्मधुः ।। ३४४ ।। मवीक्षणादिव छोणि-तमो मम तमः प्रभोः। दर्शनाद् यात्वितीपोचैः, श्रितोऽर्क: प्रोग्गिरः शिरः ॥ ३५ ॥ १ क-पितोऽप्येतत् पुरीमहात्। रक-लाना' । ३ रक्तबिन्दुकानि । पादुयकिन। ५-'पूर्या'। ६न्न-प्रवगाम', ७ क-कनुभो म्यधु'। ८ उदयाचलस ।