पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-- श्रीपानन्दमहाकाव्यम् [श्रीजिनेन्द्र- मयैक्षि श्यामलो 'हिमा-चलो वन क्षालितो जलैः। स हि स्वामी तपःक्षामः, श्रीमानिक्षुरसैरभूत् ॥ ३२१ ॥ श्रुत्चेति तत् तपो भर्नु-स्तद् दानं तन्नृपात्मजम् । प्रशशंसुखयं विश्व-यपाविश्वकजनरः ।। ३२२ ॥ ग्राहं ग्राहं जनाः श्रेयः, श्रेयांयस्वानुमोदनात् । मौलिकम्पमिपात् काम, तेनात्मानमपूरयन् ॥ ३२३ ॥

  • यासः श्रेयसः किश्चि-दानन्यं यद् भृशं जनः ।

अनुमेनियाग्राहि, हीयते स न वत् पुनः ॥ ३२४ ।। जना जनपदेशास्ते, प्रणासारं प्रभारतता. आपृच्छय कृतसन्मान, स्थान सम्मुनिज निजम् ॥ ३२५ ॥ श्रेयांसवेश्मनोऽन्यन्त्र, पारणानन्तरं प्रमुः। ततो जगाम नो धाम-स्थितयो पतयो यतः ॥ ३२६ ॥ पारणकभूमौ रत्नपीठस्य निर्मापणम् मा कोऽपि पारणक्षोणि, प्रभोराक्रमादिति । तर रस्लमयं पीठ, राजसूनुरकारयत् ।। ३२७ ।। तद् राजतनुरानर्थ, रत्नपीठं प्रेयसवान् । त्रिसन्ध्यमव्यय माह, किमेतदिति व जनः ॥ ३२८ ॥ आदिकमण्डलमिदं, सीयजलपत् ततो जनः । प्रर्यत्राग्रही मिक्षा तत्र वन्भण्डलं व्यधाम् ॥ ३२९ ॥ तवो निर्मीयमाणेच, कर्मणि फमतो जनैः । जनेयादित्यपीठस्या, सस्थाने स्थापनाऽजनि ॥ ३३० ॥ तक्षशिलामा प्रभोरागमनो बाहुबलस्य चन्दनमनोरबन्ध विहरन् 'पहली देशे, पुरी पाहुवले प्रभुः। सायं तक्षशिला प्राध्यो-याने प्रतिमा स्थितः ॥ ३३१॥ सैदायुक्तोदिते स्वाम्मा-गर्म बाहुबलिपः । मुदाऽदिक्षत् पुरारक्ष, हट्टशोभाकृते पुरि ॥ ३३२ ।। १ -हेमा। २.का-शारितोऽशन | २ उयामभूत्यो ।