पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३९ चरित्राईयम् ] नयोदशः सर्गः वध्यं किमपि यथास्ते, धत्ते शस्त्राणि स ध्रुवम् । प्राणिरक्षापरस्यास्य, प्रभोः किं तैः पावत: ॥ ३०८ ॥ अङ्गनाङ्गीकृतिस्तस्य, यस्य रागातुरं मनः । वीतरागस्य सा तस्य, वियत्कुसुमसोदरा ॥ ३०९।। निःसङ्गतास सर्वख, शाश्वतानन्दसुन्दरम् । भरकैकनिदानेन, सर्वखेनास वोऽस्तु किम् ? ।। ३१० ।। स्थात् प्रासुकं कल्पनीय-मेपणीयं च वस्तु यत् । सद् गृहाति यति न्यद्, विदितं भवर्ता न तत् ।। ३११ ।। शिल्पादेरधिकं खेत-ज्ञापिता खामिना न हि । कुतो ज्ञातं त्वयेत्युक्त, तः श्रेयांसोजदत् पुनः ।। ३१२ ॥ निभालनाजगदर्त-र्जातिस्मरणमद्य मे । समुत्पन्न यथा ज्योति-रादर्शसार्कदर्शनात् ।। ३१३ ।। अमयमय विश्वन्ति-रमुना खामिना समम् । प्रान्तोऽहाऽहं भवानेष, ममाभून्नवमो भवः ।। ३१५॥ इतो भवान् तृतीयेऽभूद्, भवेऽतीते व्रती विशुः । 'विदेहे' वनसेनस, पितुतीर्थकृतोऽन्त्रिके ॥ ३१५ ॥ खामिनोऽहमपि सहा-दनु प्राजितस्ततः । तज्जन्मस्मृतितोऽज्ञायि, सर्वमेतन्मयाधुना ॥ ३१६ !! खमत्रयस्य निर्णय त्रिखमी तातपादानां, सुवुद्धिष्ठिनो मम । याऽऽसीत् तस्याः फलेनाध, निर्णयः समजायत ।। ३१७ ।। आक्षिप्त प्रतिपक्षयः, अक्षि क्षमायेन स प्रमुः। मत्पारणसहायत्वाद, पराजेपीत परीपहान् ।। ३१८॥ श्रस्तं सुबुद्धिनादर्शि, गोसहस्रं यदुष्णगोः। न्यतं मया स्यात् तत्र, तेनार्को नितरां अभौ ॥ ३१९ ॥ प्रभुः प्रद्योतनस्तस्य, केवलं झुतिमण्डलम् । भ्रष्टं तत्र मयारोपि, पारणात् तच्च सोश्यत् ॥ ३२० १॥ १क-रक्षाकर०५ २ क- थान्त-'।