पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपमानन्दमहाकाव्यम् [श्रीजिनेन्द्र- श्रेयांसमिति ते स्तुत्या, खं स्थानं स्वर्गिणोऽगमन् । धिग् नो मुनिदानाना-नात्मनिन्दापरा इति ।। २९६ ।। प्रभुपारणगीर्वाण-सम्पातश्रवणोन्मदाः । भूरयः स्वखदेशेभ्यो, नागरा नगराधिपाः ॥ २९७ ॥ अपरेऽपि तेऽपि कच्छ-प्रमुखाः क्षत्रतापसाः । श्रेयांसस्थाययुर्वेश्म, सुकृतानीव साचिकम् ॥ २९८ ।।--युग्मम् कन्मादीनां श्रेयांसेन सह सम्भाषणम् श्रेयांसं प्रेक्ष्य ने धर्म-प्रर्पण वमापिरे । सुधामधुरवाकपूरा, मयूरा इव वारिदम् ॥ २९९।। श्रेयांस ! श्रेयस राशि, श्रितस्त्वं तर्पितो रसः। यत् वपाखस्त्वया नाथो, यथा पाथोमृता जनः ।। ३०० ।। रना-श्वे-भा-व-कन्यादि, सर्वखं ददतामपि । किञ्चिन्नादत्त नः खामी, हहा हत्याकृतामिय ।। ३०१ ॥ ग्रामाकर-पुरा-रण्या-न्यटन संवत्सरं विभुः। न नो वैश्मसु विश्राम-मप्यकापदि द्विपामिघ ।। ३०२ ।। पालपित्वा प्रभुः पूर्व, पूर्घलक्षाग्यपत्यवत् । याचाऽपि नालापयति, कृवधानिय नोऽधुना ॥ ३०३ ।। प्रति नप्ता प्रभोरेतान् , जल्पतः प्रतिजल्पितः । श्रीणयामास पर्जन्यो, गर्जितैरिस केकिनः ॥ ३०४ ।। अलं प्रलप्यते किं भो, मुग्धा ! दुग्धानमा ?)मेरिख । स्वीकरोति न सावर्य, निरवद्यपरः प्रभुः ।। ३०५ ॥ पुरेव नपति सान्चासादितपरिग्रहः । सम्प्रति प्रतिनिवृत्त-दुर्वृत्तो वर्तते यतिः ॥ ३०६ ॥ स्तरवैरिभैस्तस्य, कार्य यो राज्यमीहते । निरीहस्थास्य किं भर्तु-रहितरात्मनो हि तैः ॥ ३०७ ॥ १ स-गहा। २ क-'नागरा०' । ३.का-'प्रेष्य से' । ४ स-प -५ मेघेन । ६ क-'मनो। ८स-भूपतिनासा.' १ क-कायें। . ७ बालकः ।