पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रालयम् ] जयोदशः सर्गः पदध निरवधेन, रसपूरेणा पारणम् । 'विभुं वर्षनिराहारं, कारयामासिवान् भवान् ।। २८३ ।। प्रसादनन्तरं तीर्थ-करा यन्मन्दिराजिरम् । पवित्रयन्तः प्रथम, पारणं प्रथयन्त्यहो । २०४।। गवे भवेयुर्भविन-स्ते तत्राध तृतीय। संसारपारवाना, सिद्धिस्थानताश्रयाः ॥ २८५ ॥-युम्सम् पारणं कारपेद् भक्त्या, सामान्यानपि यो मुनीन् । अझं नयति निःश, तमुत्का मुक्तिकामिनी ।। २८६ ।। कञ्चमापि क्षुत्तुटक्लान्त, प्राप्तमन्नोदकैर्मदा । यस्तर्पयति सपैन्ति, स्वभॊगास्तमपि भुवम् ।। २८७ ।। किमप्यतिथिदानस्य, माहात्म्यं सुमहत्तमम् । मानमानतः स्वर्गा-ऽपवर्गसुखसङ्गमः ॥ २८८ ॥ आधः पारविता तीर्थ-रो वर्षमुपोपितः । सैन्मनः शुन्धदुग्धान्धि-सुद्धश्रद्धोमिधार्यदः ॥ २८९ ।। मासुकश्चैपनीयच, करप्यश्चक्षुरसोऽप्यसौं । रत्सान चित्त-वित्तानो, भाग्योगोऽभवत् तय ॥ २९० ||--युग्मग दानानन्दोवरच-सलिलस्तनिरर्गलें। अमीभिा शमिती नून, ज्वलन् भववानलः ।। २९१ ।। भूभृदयनि-जिनेन्द्राणी, यथा ते प्रपितामहः । श्रेयांसः प्रथमो दावा, भवान् भुवि तथाऽभवत् ।। २९२ ।। यथा 'गङ्गा'ऽम्युविस्तरर-स्तुपारधरणीधरात् । भवतो 'भरत क्षेत्रे, दानधर्मस्लथाऽभवत् ।। २९३ ।। स्वत्साषितममुं साधु-धर्मस्थितिनिबन्धनम् । जना दान विधि विधे, वर्तयिष्यन्त्यतः परम् ॥ २९४ ।। गायन्तीनां झुकान्तानां, लय दानाङ्कित यशः । 'नन्दने'ऽलिरवैः स्थान-दायिनः कल्पपादपाः ।।२९५ ।। १-'लिभुर्व निराहार ।। २स-सुमहवरम् । ३-'मन १५ हिमाचलाए ।