पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ श्रीपानन्दमहाकाव्यम् [श्रीजिनेन्द्र- नापत पाणितः सोऽभूद, प्रभावः ममियोऽद्भुतः ।। २७० ।। अकारि रसपूरेण, प्रभुणा तेन पारणम् । जगप्रयजनश्रेयः-स्थिरीकरणकारणम् ।। २७१ ॥ दारपं दुरितीघरस, पारणं क्रूरकर्मणाम् । तारणं भवपायोधेः, पारणं वन प्रभोरभूत् ।। २७२ ।। श्रीश्रेयांसो रस थं, निजगन्मङ्गलद्वमम् । सिक्त्वा मङ्गलपूर्णानि, जगन्ति त्रीण्याप व्यधान् ॥ २७३ ।। पञ्च दिव्यानि दिग्मागा दुन्दुभिध्यान-प्रतिध्यानस्तदोदुरैः। प्रभुपारणतः प्रीत्या, सांरामिणमिव व्यधुः ।। २७४ ॥ श्रेयांसोकसि रमानि, घृष्टितो लुस्तदा । रताधिकं जिनाधीशं, समाराद्धमिवोत्सवे ।। २७५॥ पंचवर्णानि पुष्पाणि, तत्र कीर्णानि नाकिभिः । निपेतुस्त द्विमानौघ-सचट्टनरक्षवत् ।। २७६ ।। गन्धाम्वुवृष्टिभिर्वाद, भूमिः सुरभिशीतला ! एत्वरीभिः सुरैश्चके, श्रेयांसन तु कीर्तिभिः ॥ २७७ ।। चित्रचेलचयोरक्षेप-मिषादनिमिपा दिवि । श्रेयांसदानयशसो, न्युन्छनानीय तेनिरे ॥ २७८ ॥ वैशाखे मासि शुक्लायां, तृतीयायां तदक्षयम् । दानं जने पर्वा'ऽक्षय-तृतीयेति सतोऽभवत् ।। २७९ ।। एतस्यामवसर्पिण्या, क्षेत्रेन 'भरता'भिधे । श्रेयांसाद् दानधर्मोऽभूद्, विश्वाचार इव प्रभोः ।। २८० ॥ प्रभुपारणकानन्द-सन्दर्भादुन्मदिष्णवः । प्रशंसामिति सन्तेनुः, श्रेयांसस दिवौकसः ॥ २८१ ॥ देवैः श्रेयांसस्य प्रशंसनम् भो भो श्रेयांस! धन्योऽसि, पुण्योऽसि गुणवानसि । अद्य लोकनये पुण्य-कृत मालिमणीयसे ।। २८२ ॥ १ सामिसम्मन्धी । २ कृष्ण-नील रक्त-पीत--तेति वर्णपश्चकम् । ३ स-'चित्र'।