पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्राहयम जयोदशः सर्गः २६३ विसेरयन्ति बना-अरविन्दानि नतान्यपि । सुरेन्द्राणां यदीपांहि नसशीतत्विषोऽद्धताः ॥ २३३ ।। पिव जीवनोपाया, जनानां येन तेनिरे । येनापि भरतादिभ्यो, युष्मभ्यं च विभज्य भूः ॥ २३४ ॥ येन राज्यं विहायोचै-गुहावकरहेलया। जगृहे गहनावासो, विलासापासलीलया ।। २३५ ।। तता अभृत्मसौ स्वामी; मौनवान् ममतोज्झितः । पन्यां पवित्रयत्युर्ती, निराहारो विहारवान् ।। २३६ ।।-कलापकम् तीमातपेऽप्यसौ सर्पन, स्वामी नोदिजतेऽज्यरत् । फिलेंति कलपामास, श्रीत्याऽसौ सप्रकाशताम् ॥ २३७ ॥ विभु भिलपत्येष, मामशेषजनो यथा । इत्तीव दुःसतश्छाया, समायावि म कृप्यताम् ।। २३८ ॥ यस्तयत्यातपे शैलः, शीते भवति शीतलः । कोभयम समः स्वामी, श्र्थात् सेनोपमीयते ॥ २३९ १३ जीवानुकम्पया नाथो, युगमात्रं प्रदत्तक । खाहिन्यासादिध औन्ता, सिञ्चन्नेत्रामृतैर्महीम् ।। २४०।। प्रत्यक्ष इब ते पुण्य-प्रारभार प्रपितामहः । दियाय सगायाति, सें मायातिमिरांशुमान ।। २४१ ॥-युग्मम् अनुवामिनमेरोपा, पौराणां परिसर्पताम् । अयमाकर्यते कर्णा-मृतं फलकल कलः ।। २४२ ।। यांसस्य स्वागिनः पुरतो गमनं जादिस्सरण च श्रेयांसोऽप्युपेथिवांस, स्वामिनं स्वाश्रयायसः । प्रेक्ष्य सीक सम्भमेणेको स्पाटितः समुदस्थित ।। २४३ ।। अच्छतोपानहोऽधावत , कुमारोऽनु जगत्पतिम् । पर्षअनलयपन, यूथं यूधपति यथा ॥ २४४ ॥ लोलकुण्डललिष्यामिः, कण्ठिकाभिः क्षणच्छलान् । १ सः-'प्रकाश्यताम्। शैलेन समम् । ३ वदिताम् । ४ प्रपितामहः। ५ माया- रूपान्धकार प्रति सूर्यतुल्य । ६ क-श्राव । ७ क-पतियथा।