पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६४ श्रीपश्नानन्दमहाकाव्यम [श्रीजिनेन्द्र- युवराजस्वरायानोऽन्यताबुजिनं यजन् ।। २४५ ॥ श्रेयांसः संश्रितस्थाथ, नाथसायंसथाङ्गणम् । कमावमार्जयत् केश, रजो हर्तुमिबाध्वजम् ।। २४६ ।। गुरोधर्मध्वजेनेव, शिष्यः केशचयेन सः। आश्रयाजिरमाप्तस्य, ममार्ज खामिनः क्रमौ ॥ २४७ ।। उत्थाय स विधायाथ, नाथस्य नि: दक्षिणाम् । सपयन् भूरिहर्षाच-सलिलेनानमंत् क्रमौ ॥ २४८ ॥ जीभूय पुरोभूय, स्वामिनो वदनाम्युजे। चश्चरीकीचकाराय, कुमारो लोचने चिरम् ।। २४९ ।। ईग लिङ्गं मया अधि, नापीति विचिन्तयन् । स पाप जातिसरणं, ग्राम्जन्मनक्षणेक्षणम् ।। २५० ।। विवेदेति च यत् पूर्व, 'विदेहे' भगवानयम् । घननामश्चक्रवर्ती, जातोऽस्साई चै सारधिः ॥ २५१ ॥ घनसेनाह्वयोऽस्यैव, पिता तन मनेऽभवत् । से मया तीर्थकलिङ्ग-मीदर्श ददृशे दधत् ।। २५२ ।। पा) श्रीवसेनस, मुक्त्वा राज्यमुपाददे। व्रतं श्रीवजनाभोऽय-मस्याहमपि पृष्ठतः ॥ २५३ ॥ वज्रनाभोऽयं 'भरत'-क्षेत्रे प्रथमतीर्थकृत् । भविष्यतीति भगवान्, यत्रसेनस्तदादिशत् ।। २५४ ।। वयम्प्रभावभूतयो-टो भरमाऽमुना। समं पर्यटिरे सम्प्र-त्यसौ में प्रपितामहः ।। २५५ ।। ललिताशाभवेऽप्येप, स्वामी निर्वामिकां यथा । अनुग्रहीतमागान्मां, सम्प्रत्ययागमन तथा ।। २५६ ॥ दिल्या दिष्ट्याऽद्य दृष्टोऽयं, दृष्टिपीयूपवृष्टिकम् । अहो नवमयखामी, यथाकामीनतां श्रितः ॥ २५७ ।। १गृहानणम् । २ फ-'दमार्जयत्। ३ गृहाणम् । ४ य-प्रदक्षिणम् ॥ वासु विक्षु विदिषु च परिभ्रगतः पूजकल ट्राक्षिण एक बन्यो भवति यखां सा प्रदक्षिणा । ६ फ-'भग 1 ७स-वितकस। ८ ख-'तु। ९क-'म भने । १० वजन सेनः1 ११ मेश्यतां ६८तम पृष्ठम् । १२ क-'मन्यप्रभुगा'। १३ क-अधो' । ।