पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. २६२ श्रीपध्यानन्द्रगहाकाव्यम् [श्रीजिनेन्द्र- माहान्यः स्वीकुरु सामिन् !, कन्या धन्या भवन्त्यमः । न विवेद स कन्दर्य-शस्त्रं न प्रभवेत् प्रभौ ॥ २२० ॥ कोऽप्यदोऽयददादरस, रसालानि फलानि मे । स न वेति स महते, फलाम यतते यतिः ।। २२१ ।। गृहाण पत्रपूगानि, क्षीणसगं मुखं तय । कोपीत्यूचे न तचित्त-मप्यरागममस्त सः ॥ २२२ ॥ प्रसस्तु कल्प्यवस्त्यर्थ, गेहे गेहमुपागमत् । पुष्पं पुष्प यथा भृङ्गो, राशि राशि यथा ग्रहः ।। २२३ ।। तदकल्ल्यमिति किम--प्यगृहानो जगत्पतिः । मौनवान् निर्ममो लोकै-रित्यनल्पमजलप्यत ।। २२३ ।। वो निरीक्ष्य चिरेणाद्यानन्दः कन्दलितोऽस्ति नः। मोतिथ्यमगृहम्नः, किं म्लानि नगसि प्रभो ॥ २२५ ॥ प्रसादः क्रियता स्वामिन् ।, विपादस्त्वदनादरात । प्रमादः कोऽपि नो नास्ते-ऽपवादः प्रसरेत् पुनः ॥ २२६ ।। न ते युक्तमयज्ञानु-मेनं प्रणयिनं जनम् । उपश्यनमिदं नाथ, गृहरणानुगृहाण माम् ॥ २२७ ॥ तद् वात्सल्यं तदालाप-दानं तत् प्रतिपालनम् । जन्मतो जनयित्या ना, कथमेकपदे गतम् ? ॥ २२८ ।। अथवा बमबरसे वं, नासाभिर्यदनुथितः । किमु लेनापरापेन, प्रतिवाचं न यच्छसि ।। २२९ ।। इदं विप्रियमत्यन्त-मेके स्वामिन् ! क्षमस्व नः । खपालितेषु लोकेप, कृपां कुरु कृपाऽऽकर ! ॥ २३० ॥ तथेश! दर्शनाम प्राक, प्रजानां प्रमदाश्रुभिः । श्रेयः पल्लवितं नाथा-नादानोत्थर्यथाऽश्रुभिः ॥ २३१ ॥ लोक कलकला लोककोलाहले तत्र, श्रवणातिथितां श्रिते | किमेतदिति श्रेपास-नोक्ते वेत्री ध्यजिज्ञपत् ।। २३२ ।। १ आनन्दम् । २ अविध्य आतिभ्यम् । ३. अस्माकम् । ४ स-'मृतः' ।