पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रालय ] त्रयोदशः सर्गः मिलित्वैकन तेऽन्योन्यं, प्रातः समान न्यवेदयन् । न फिश्चिनिर्णयन्ति स, यान्ति स स्वखवेश्मनि ॥२०७॥ मिक्षार्थ प्रभोगजपुरे आगमनं मुग्धजनानां च विज्ञप्रयः शस्तयानः स हस्तीव, भिक्षार्थ 'हस्तिनापुरम् । तद् विवेश जितक्लेश-स्तीर्थशः प्रथमस्तदा ॥ २०८ ॥ निराहारोऽपि वर्ष सो-विहस्तो 'हस्तिनापुरम् । प्रविशन् दरशेऽकसा-नागरेमंदसागरैः॥२०९ ।। स्वयं श्रीपभस्वामी, समेतोऽस्तीत्युदन्ततः । कास्ते कास्ते प्रमुरिति, त्वरमाणा जगुर्जनाः ।। २१०।। वस्वस्थानकतो वेगा-दुत्थायोत्थाय घावितैः। समन्तता प्रश्नः पौरै-भक्तिगौररवेश्चत ।। २११ ।। ते लगित्वा लगित्याही, धृत्वा धृत्वा करे प्रभम् । ममावार्स ममावासं, समेहीति पृथग् जगुः ।। २२२ ।। अशर्मनागमभिन्न-मनास्तद्भक्तिभङ्गिमिः। प्रसङ्गागवमेवागा-इगारं मधकारणाव ।। २१३ ॥ कश्चिदूचे चिरानाथ !, नेस्योरमृतायसे । श्रान्तोऽसंहिविहारण, सिंहासनमिदं श्रय ।। २१ ॥ कोच्याह माहि श्रान्तोसि, स्वामिन् । सानीयमस्त्यदः। स्नेहादिमुग्यो नामोधि, सोऽस ना मल-श्रमौ ॥ २१५ ।। शरीराचरणं सामि-चिरेणागेन रच्यताम् । इत्यूचेऽन्यः स नाज्ञासी-दनेनैवाचवं जगत् ।। २१६ ।। कोऽध्यजल्पत कराय-रमीभिः सुरभीकारु । ' वपुः प्रमोः स सौरम्यं, नाथाज्ञासीत स्वभावजम् ।। २१७ ॥ अन्योऽभ्यधादमीमिः खं, भूपणभूषय प्रमो।। विभुमैच त्रिभुवना-भरणं स विवेद न ।। २१८ ॥ परो जजल्प तेऽपीन्द्राः, सदा तव पदालया। युक्ता पदातिता ते किं, सीकुर्वश्वान् रथान् गजान् ।। २१९ ।। १प्रशस्तगतिः । २ पुरम् । ३ अयात्रुलः । १ वर्षसमुद्रः। ५ग-'सगरझम' ।