पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[श्रीजिनेन्द्र २६० भीगानन्दमावाव्यम देहिनां सुनमाहार, एवाधारः सधारणे । अनाददानस्तं स्वामी, कवं तीर्थप्रवर्तकः । ॥ १९५ ॥ एवं सुरासुरकुले, सकलेऽण्याकुलारमनि । धर्मधुजिता खामी, मनसेचममन्यत ।। १९६ ।। आधारल्यामश्यकता आहारेण विनाऽनानि, नागिनां दपति म्यितिम् । शस्थान्यपश्य नश्यन्ति, सिच्यन्ते सलिलन चेद ॥ १९७।। जलर्षियोजिता नेव, जरिवन्ति जलजन्तवः ! आरामक्षाः शुष्यन्ति, सारिणीचारिणा पिना ॥ १९८ ।।--युग्मम् "द्विचत्वारियावर काले, भिक्षादोपैरदर्पितः । आहारो माधुकर्या छ, पृपा प्रायः मुंसाधुना ।। १९९ ।। गुमामि यदि नादारं, पुनराप्यभिग्रहम् । तनोमि तपसब स्पान् , प्रश्नः कर्मणामिति ॥ २० ॥ उदा कच्चादय इय, निराहारतयाऽर्दिताः। भगवता मषिप्यन्ति, मपिप्यन्तोऽपि साधवः ॥ २०११॥ एवं विचिन्त्य चिचेन, चिरं प्रचलितः प्रभुः। निर्दोषभिक्षामाकासन, पुरै 'गजपुरे ययौ ।। २०२ ॥ श्रेयांसादीनां स्वप्राः सत्र पाहुपले तो, सोमप्रभमृपात्मभूः । श्रेयांससको यूपराद, खममे व्यलोफयत् ।। २०३ ।। चन्मया श्यामलीभृत-शोतकीम्मीयभूमिभूत् । पाकम्भर भिक्षाल्य, निर्मलो निर्गमेगिवः ।। २०४।। शेध्ये शिष्ट सुबुद्धिगों-सहसं मोपतेश्पृतम् । श्रेयांसो न्यस्तयां स्तन, तेनार्कोऽभूदतियुतिः ॥ २०५ ॥ राजा सोमयशाः खमे, प्राज्यै रुद्धं विरोधिभिः । एक श्रेयांससाहाय्या-जममा यमालयत् ॥ २०६ ।। १फ-धारस्तु धारणे । २ क-1 ३ फ-पारणो011 . दिलोरया मेकानिंग धम् । ५- सना। ६ फागृति'। ७ क-'वनोति'। ८ फ-'भविष्यन्ति न साधन ।। ९ पौत्र । १० गिरि. १ ११ -बुझनीयः । १२ का 'ध्यमाठस्त्' ।