पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्नाइयम् ] अयोदशः सर्गः निवासं जनयामास, सम्यग् धर्मसितच्छदः ।। १८२ ।। प्रयोज्य प्रयतौ न्याय-रसायनमहर्निशम् । प्रजानामात्मनोऽप्यर्थ, दौ तुर्षि निन्यतुः पराम् ॥ १८३ ॥ रझरङ्गरकुरङ्गाक्षी-नेत्रभवितरङ्गिन्ते । सुखं लक्ष्म्या सम राज्य-सरस्यैतौ विलसतुः ॥ १८४ ॥ ते तु कच्छादयो राज-तापसा चरकपाससः । महाशीता-ऽऽतपसहा, जटापटलशालिनः ।। १८५ ।। बनजीवकृतासङ्गा, 'गङ्गादक्षिणकलगा। सर्वसहारुहो रेजु-र्गता जङ्गगतामिय ॥ १८६ ॥-युगाम तेषां चतुर्थ-पष्ठादि-तपोभितनुतो भुवम् । निरीयुटुंरितवाता-स्ते कशाकृतयस्ततः ॥ १७ ॥ चकार पारणाहेऽपि, शीर्णपर्णाशिनां तपः । तेषां न तापं हदर्भा-हितेशाहिसरोरुहाम् ॥ १८८ ।। आर्या-नार्येषु देशेष, मौनवान भगवानपि । बिजहार निराहारी, निर्मोहस्वसहायवान् ॥ १८२ ।। चपसो महिमा अहो तपस्तीव्रतरं, त्यक्त्वा तीर्थकरैरपि । नापरातमुपादायि, कर्मणां मर्ममर्दने ।। १९० ॥ ज्ञानश्चतुर्भिर्युक्तोऽपि, सेवितोऽपि मुस-सुरैः। जिनोऽपि केवलज्ञानं, न पाहोति चिना तपः ॥ १९१ ।। वाधनाभ्यन्तरेणापि, दीपितेन तपोजमिना । देहा-आत्मनोरन्तरस्थ, दक्षते कार्मणं वपुः ।। १९२ ॥ देहदुर्गमुदनाणि, तावत् कर्माणि देहिनाम् । नोज्झन्ति यवदन्नाम्यु-प्रवेशोत्र निरर्गलः ॥ १९३ ॥ सतो व निराकासो, वपुष्यपि परीपहान् । सहमानो निराहास, प्रचार धरां प्रचः॥ १९४ ॥ १७-मालिन। २५. रुम् । ३ क-परीमहान् ।