पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८ श्रीपद्मानन्दमहाकाव्यम् [श्रीनिनेन्द्र- विद्यानां मूलबीर्याणां, अपिता मूलवीर्यकाः । शङ्गुकानां शङ्ककास्तु, पाण्डुकानां च पाण्डुकाः ॥ १६९ ॥ कालीनां कालिकेयाश्च, श्वपाकीनां श्वपाककाः । मातङ्गीनां च मातङ्गाः, पार्वतीनां च पार्वतरः ॥ १७० ।। वंशालयानां विद्याना, जावा घंशालया इति । विद्यानां पांशुमूलाना, प्रथिताः पांगुमूलकाः ॥ १७१ ।। विद्यानां वृक्षमूलानां, विख्याता वृक्षमूलिकाः । निकाया जझिरे स्वस्थ-विद्यानामेति पोडश ॥ १७२ ।। विद्याभृतां विभज्याट, निकायान् नमिरग्रहीत् । अष्टौ बिनामिरित्येतो, जातौ विद्याधरेश्वरी ।। १७३ ॥ स्वीये स्वीये निकाये तो, श्रेयाश्रीतुरिपुटिदाः। स्थापयाञ्चक्रतुग्विन, इय विद्याधिदेवत्ताः ।। १७४ ।। सेवाकतौ निष्प्रतिमा, प्रतिमामृपभप्रभोः। नित्यं कृतक्षणी भावात् , ताबपूजयतामुगौ ॥ १७५ ॥ विसुभक्तिमयं विद्या-मृत्प्रभुत्वमुपेत्य तौ। बुभुजातेऽद्भुतान भोगान , धर्मामोगाविरोषतः ॥ १७६ ।। मेर्यादिशैलोद्यानेपु, देवाविव कदापि तौ । विद्याधरीपरीवारी, स्वैराचारों विचरतुः ॥ १७७ ॥ 'नन्दीश्वरा दितीर्थेपू, तौ कदाचन चातुः । शाश्रतप्रतिमापूजा, सम्प्रातुं शाश्वतं पदम् ।। १७८ ॥ 'नन्दना दिपूधानेपु, चारणापमुखाम्पुजाम् । कदापि पपतुः प्रीती, तो भृङ्गाविध वाङ्मधु ।। १७॥ तो कदापि "विदेहेषु, चिहत्य श्रीमदर्हताम् । पीत्वा चागमृत कृष्णा-चापपातकमौज्झताम् ॥ १८०॥ शितप तादशैश्वर्य, समं सन्मानसेवनात् । हर्षादिव निवर्गेणा-लिङ्गिती तो निरर्गलम् ।। १८१॥ जगन्नाथांहिहेमाब्जे, ममले मानसे तयोः। १५-'तु। २ क- याता'। ३-४ एतयोः पययोः पूर्वापरीभावः क-प्रती।