पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ श्रीपद्मानन्दमहाकाव्यम् [श्रीजिनेन्द्र वत्सायच्छाशयी ! युक्ति-युक्तोक्तियुक्योरियम् । किन्तूपदिश्यते स्वामि-सेवासाधर्म्यतो हितम् ॥९८ ॥ स्वामीव स्वामिनो मान्यः, सूनुरूपगुणोऽपि सन् । पछुः प्रवेशितः पौ, गहाधीशसुतो ग्रहः ॥ ९९ ॥ खामिभूः स्वामिनः श्रीमान् , सेव्योऽनणुगुणानिमः । भरतो वां भजेद् मृङ्ग, कैरवं कैमलानिशि ॥ १०॥ स्वाभ्येव सेशितः सत्यं, सेविते स्वामिसम्भवे । शरीरेऽलहतोऽन्तस्था, शरीरी खादलहतः ॥१०१।। सा सेवकस्य भकियों, खामिमोऽनु तदाऽऽत्मजे । प्रत्यक्षं न तथा प्रीतिः स्तुत्येऽत्यक्षं स्तुतेर्यथा ॥ १०२॥ इत्युक्तिपारे पाताल-पालमालपतः स तौ । श्रुतिपीवतद्वाग्भार-सुधोद्गारकिरा गिरा ।। १०३ ॥ सेव्यः स्वामिसुवः किन्तु, स्वामिनि स्वमंगामिनि । सर्पाः स्युः शाश्वते शम्मी, भूपणं पमुखस्य न ॥ १०४॥ खामिनोजाया खामि-मनुः सेप्यो न सेवकः । अहेतिहननं ज्ञेयं, राज्ञामाज्ञावहेलनम् ॥ १०५॥ नयना माश्रयस्त्येव, सति खामिनि तरसुतम् । कदापि जमकेशप स्यु-स्तनया विनयातिगाः ॥ १०६ ॥ स्वामिनं जनिता जन्म-जीवनं निर्जने बने । सन्त्यज्यकाकिनं तम्मू-भजने को नयोऽस्तु नौ ॥१०७ ॥ खामिनं मलिनामाऽऽशु, श्रिया मुक्तं समझति । दिनान्ते नलिनं म्लानं, मधुपो नैव सेवते ।। १०८ ॥ जीवनेनापि निर्मुक्तं, कुलीनों नोज्झति प्रभुम् । अपि शुष्कं त्यजेय, सरस्तीरे तरूरकरः ॥ १०९॥ सेपिला स्वामिनम, नैव सेवावहे परम् । १ अरु । २ सूर्यस पुनः-शनैश्वरः । ३ फा-'कमलान्यपि। ४क-तदा'। ५क-'स्तुत्योग्य। ६ परोसबाहे पुरुपे। ७ कार्तिकेयस। ८ शस्रो वधः । ९भरत। १० पुरुषः ।