पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परित्राईवम् ] त्रयोदशः सर्गः रजन्यामेव भजते, चन्द्रवेन्द्रातपं चरन् ।। ८४ ॥ प्रार्थवेतार्थिदत्ता-निःसान विज्ञो न दानिनः । याचवे चातको नैच, नीर शारदनीरदाम् ॥ ८५ ॥ दानम्लानधनी दानी, घिनोत्यर्थः कुत्तोऽधिनः। किं चन्द्रोऽति चकोराणा, तुच्छज्योत्स्ना प्रयच्छति ॥८६॥ सम्प्रति प्रतपत्येष, त्यक्ताशेपपरिग्रहः । प्रमुस्तपस्से शाखीय, क्षिप्ताखिलदलावलिः ॥ ८७ ॥ निनीरानिय कासारान, निच्छायानिय पादपान् । लूनानानिर केदारान् , कर सुधीनिधनान् श्रवेव ॥ ८८ ॥ अवश्यं देवदेवस्थ, सेवकः कोऽप्यसाविति । गौरवान तावुभौ नाग-विमं प्रति जजल्पतुः ॥ ८९ ॥ चकोराणां यथा चन्द्रो, स्थानानां यथा रवि । तथा स्वाभ्ययमसाक, बयमस्यैव सेवकाः ॥ १० ॥ प्रमोरादेशतो देश-गावां दूरं गतौ तदा । खेभ्योऽभ्यदाद विभज्योरी, विभुत्सलतामिव ।। ९१ ।। स्वयं राज्यं परित्यज्य, प्रत्रयां भेजियान् विभुः । यदर्थ शक्यते वन्न, ज्ञातुं कर्मविपाकवत् ॥ ९२ ॥ प्रस्तावोङ्गसहोत्थानां, स्वामिनोऽनुगमे सदा। किं कदापि न आयेत, छाया कामानुयायिनी ।। १३ ।। अकिश्वनोऽपि नौ स्वामी, सम्पद प्रापयिष्यति । दो चिन्तामणिश्वेत--श्चिन्तितान्यपरिग्रहः ।। ९४ ।। अजल्पन्तोऽपि कल्याण-रूपाः करपाणकारिणः । श्रेयसे किं न दुर्या-न-पिप्पला-शहफपल्लयाः ॥१५॥ दारियं विद्रवल्याशु, सेक्यैव शुभात्मनः । शमं तमः समभ्येति, प्रभयच प्रभापतेः ॥ ९६ ।। इत्युक्तवन्तौ ती व्याल-पतिरालपति स सः। किं विषादपि पीयूष, स्यादिति भ्रान्तिदं वचः ॥ ९७ ॥ १चन्द्रिकात्। २क-मान। ३नाशम् ।