पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

80 श्रीपद्मानन्दमहाकाव्यम् [ भीजिनेन्द्र स्वामिनः स्थान-यानादि, तो सदैवानुसंश्रितो । जितेन्द्रिय सत्पुंसो, विवेक-चिनयाविय | ७२ ॥ मुखमहोत्तम शब्द-प्रेरणौ श्रवणाविध । प्रेक्षाप्रव्ये श्रितानत्य, नासावंशमिवेक्षणे ।। ७३ ॥ सरलौ पिपुलश्रीकं, पक्षापीठं भुजाविच | निष्पकम्पप्रभासेरी, मेरुं शशि-रधी इव ।। ७४ ॥ धीर धर्मश्चिती चक्र-रक्षाविव महारथम् । सेव्यं सेवारसावीशं, चामरोचालिनविय ॥ ७५ ।। तत्वहर्निशमुद्युक्ती, प्रतिमोपासनापरम् । देवदेवं सिवाते, यार्थद्वयकृताश्रयौ ॥ ७६ ॥-कलापकम् प्राखली पाजलौ नित्य-मित्यनल्पमजल्पताम् । सौ अशुं प्रभुरन्यो नौ, नाभू भूपत्वदो भव ॥ ७७ ॥ धरणस्य नामिविनमियों सहालापसंलापः अन्यदा धरणो नाम, नागानामधिपः प्रभुम् । प्राम पुण्यस्पृहो नन्तुं, शास्त्रेप्मुरिव सद्गुरुम् ।। ७८ ।। स भक्त्या सपरीयारो, नत्वाऽचित्वाऽस्तवीत् प्रभम् । कदापि हि न मुन्ति, दक्षा स्वार्थसमर्थने ॥ ७९ ॥ सोऽपश्यन्नमि-विनमी, प्रमोः पाद्वयाश्रितो । पूर्णिमारजनीग्रान्ते, वियतोऽकविध इच ।। ८०॥ चिन्तितं याचमानौ ता-पकिन्चनमपि प्रभुम् । आर्जवासनकाला-विरालापीत फणीश्वरः ।।८१ ॥ को शुशं निजगन्नाथ, स्वार्थप्रार्थनमानसौ। मजेथे किमजल्पन्त, जीमूतं चातकाविच ॥ ८२॥ ददाने वार्षिक दान, विमी कुन युवां गतो।। न श्रेयोऽवसरशाः स्युः, मुक्तैर्दूरतः कृताः ॥ ८३॥ सर्वोऽप्यसरे श्रेयः, प्रसरन् यति स्फुटम् । १ क-भुसु०॥ २ क-प्रवण'। ३ फ-चाळना'। सरलौ। ५ आकाशस। ६-कम धुवाँ विमौ गती।