पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिवाइयम् ] प्रयोदशः सर्गः आवां न तायकादेश-सेवाहेशकतश्युतौ। प्रभो! ततः कुतो नो बाङ्-मात्रेणापि प्रसीदसि । ५९ ॥ इत्युचैरुच्यमानोऽपि, किश्चित् मोवाच न प्रभुः । यः खदेहेऽपि निर्मोहा, समोहः कास्तु सोऽनयोः ।। ६० ।। खाम्ययं वक्तु वा मा चा, नावयो यकोऽपरः । क चैका-म्युजयोः सूर्या-दन्यत्र सोरदा मता ॥ ६१ ।। प्रतिश्रुत्येति तौ सेवां, नाथसत्राथ तेनतुः । एकाग्रहृदयः सर्व, गृहीतं हि फलेग्रहि ।। ६२ ॥ नीराश्रयाहतैनीर-रन्वहं मलिनीदलैः । प्रमोरम्यर्णभूस्ताभ्यां, सिक्ता भक्तिरसैरिव ॥ ६३ ।। रजोवियुक्ता निस्तापा, पयोभिस्तैः पृथिव्यभूव । सद्यः प्रभुपदस्पर्श-प्रकृतैः सुकृतैरिव ।। ६५ ।। यं प्रभोः परितः पुष्ष-प्रकरं किरतः सा तौ । स तयोर्धमराराव-निभाद्' भावमवर्णयत् ।। ६५ ।। कृष्टासी सन्निकटे तौ, अभोरुभयतः स्थितौ । असिधारेशतपसो-स्तक्ष्णान्तरमियेक्षितुम् ।। ६६ ।। तरसङ्गयो प्रभुर्थारा-चके प्रतिविम्बितः । पश्चमूर्तिरभूत पञ्चे-न्द्रियारिविजयोद्यतः ॥ १७ ॥ तौ सदेश सदेशस्य, तमो हतुं विहारिणः । न मुश्चतः स सुण्डांशोः, शुक्रचन्द्रसुताविव ।। ६८॥ रजवीराश्चलेनैती, देहतो जहतुः प्रमोः। ध्यानाशेन तस्मैव, हृदः शम-दमाविष ॥ ६९ ॥ दंशादीन देहदेशात्' ती, वारयामासर्विभोः । धरित्रीशस सन्मत्र-विक्रमाविव शापवान् ।। ७० ।। भक्त्या वितत्य दधाते, प्रभोरुपरि तौ पटम् । नमोनमस्यावम्भोद-चद् विश्वखातपछिदे ।। ७१ ।। १ चक्रयाक पायो। २ जन । ३ पुष्पावर या-प्रतिविम्वतः ५प्रमोर ६ तुक हो प्रायण-भाद्रपदो मासो । 1 ए-का-३२