पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४८ श्रीपमानन्दमहाकाव्यम् [श्रीनिने- कानुकूलं दुकूलं तत् ।, प्रतिकूल व वस्कलम् । क सम्बेरमस्कन्धा-रोहः कांदिविहारता ।। ४६ ॥ कामधेनोरपत्यानां, दुग्धालब्धिरियं ध्रुवम् । कल्पद्रुमूललीनाना-मियं दारिद्यद्दीनता ॥ ४७ || करस्थचिन्तारलाना--गिय चिन्तितविच्युतिः । तपनोपान्तमाप्ताना-मियं ध्यान्तविडम्बना ॥४८॥ सुधाकुण्डसनीडाना, पीडाऽसौ पापतापजा । यदेते भूभृतोऽभूवन , दुर्विधाः स्यामिसन्निधौ ॥४९ ॥-विशेषका ध्यादेवि एटौ नत्वाऽऽभ्या, किमेव पितराविति । स्वच्छौ कच्छ-महाकच्छौ, सायप्रेतदवोचतुः ॥ ५० ॥ तृणवद् राज्यमुत्सृज्य, भुयं कृत्स्ना विभज्य च । नददी भरतादिया, स्वयं साम्यभेजद् प्रतम् ॥ ५१ ॥ यत्सा दीक्षा सदा मौन-शालिना खामिना समम् । भक्तिवेश्मभिरसाभि-रभाजि रभसावशात् ॥ ५२ ॥ सा दीक्षा क्षुत्तृपारुग्णै-मैलिभिरिवोक्षभिः । तद्धारधारणासी-निर्लजरत्यज्यतेतराम् ॥ ५३ ॥ जगन्नाथाचते मार्गे, पद् गन्तुं यङ्गमो वयम् । स्थितास्तद् त्यक्तगार्हस्थ्याः, पवित्रेऽन तपोवने ॥ आयामप्यर्थयिष्यावा, पृथ्वीमागं जगद्विभोः । इत्युक्त्वा नमि-विनमी, तो नत्या प्रभुमीयतुः ।। ५५॥ स्थितः प्रतिमया मौनी, निर्ममो निष्परिणः । ताम्यामित्यथितो नाथः) क विवेकोञ्ययार्थिनि ! ॥५६ ।। आयो प्रतीक्ष्य ! सम्प्नेप्य, दूरदेशान्तरे स्वयम् । भूरिय भरतादिभ्यो, विभव्य भवता ददे ॥ ५५ ॥ आश्योरपि विश्वेश, मालेशः" प्रेयलेशयो। अर्घतां सविता विश्वे, वसुभिः किं न भासयेत् । ।। ५८ ॥ १ हलिरकन्ध। २ न-धानि विहारिला'! ३क-ब्रजर प्रवन् । ५ समामि। ६ म-भरतो। ७ सेवकाग्दोः।