पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नरिवाइमम् ] त्रयोदशः सर्गः २४७ सदाऽऽयौँ ! क वयं यामा, कामहे ? किमु कुर्महे !! युवामेव यंदासनी, स्वामिनो भाववेदिनौ ।। ३४ ॥ इति तैः कथिते कच्छ-महाकच्छापयोचतुः । भावा सम्भाव्यते माम, स्वामिनः फेन मौनिनः । ॥ ३५ ॥ यदि तीरागतस्तागा, सागरस्थावगम्यते । यदि मूलाश्चिमेरो-मौलिचूलाऽवलम्ब्यते ।। ३६ ।। यदि व्योमनरोस्रो, मानमुन्मीयते कचित् । पार्थे त्रिसदारमारमा प्रभो यो विभाव्यते ॥ ३७ ॥-युग्मम् कलत्रपुत्रपौत्रादि, सर्व निर्मुच्य निर्ममः । प्रत्यहं पूज्यमानोऽपि, सुरासुरनरेश्वरैः ॥ ३८ ॥ प्राज्यं साम्राज्यमुत्सृज्य, दुस्लपं तन्यते तपः । कामेन येन केनापि, जानाति प्रभुरेव तमे ॥ ३९ ॥-युग्मम् इत्याबरलोच्य 'गरमा-स्तीरगानि बनानि ते । सर्वे शिभियुरासंथ, कन्दमूलफलाशिनः ॥ ४ ॥ फन्दमूलफलाहारा, जटावस्कलधारिणः । ततः प्रभृति सम्भूता-स्तापसा चनवासिनः ॥४१॥ नामिविनम्योसापसवैपधारिस्वपितृसमीपमागमनम् शतः फच्छ-महाकच्छ-तनुजो मनुजोत्तमी । प्रयातपूर्षिणी दूर-देशमीशनिदेशतः ।। १२ । नामतो नमि-विनमी, प्राप्तौ तत्काननाचना । प्रेक्ष्य स्खपितरावेतो, चेतसीति मदभ्यतुः ।। ४३ ॥-चुग्मम् जगन्नायपि नाधे कि, निन थाविव दुःखिती ? । जावयोर्जनकावेतो, निर्जने कागने स्थिती ॥ ४४ ॥ क्क रखसुकुटो मौली, क जटायलिमण्डलम् । काओं कस्तारकालेपा १ क रजस्वेदजो मलः । ॥ ४५ ॥ १ क- याम.'। २ क-सदामली। ३ तलरपर्य । ४ इदं परायगल न समति क-प्रतौ । ५ मनोमिलापम् । ६ पाच्छादयः । ७ रा-'तनूजी।