पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपद्मानन्दमहाकाव्यम. [श्रीजिनेन्द्र- काये करोति नो कर्म, परिकम कुफर्मवत् ॥ २०॥ वपुरावृणुते रेणुः, समीरणसमीरित। सोऽस्खेदस विभोरस्य, मलव कलयेन तु ॥ २१ ॥ नातपेन न शीतेन, शैलवत् क्लिश्यते कचित् । न शेते नोपविशति, कदापि पवमानवत् ।। २२ ॥ असौ सर्वसहः सर्व-सहेब सहतेऽन्वहम् । मारुता-ऽऽतप-शीतानि, स्फीतान्यप्राप्तकम्पनः ॥ २३ ॥ यीश्यते क्षुपिपासाऽऽद्यैः, स्वामी यन्न भनागपि । ततो शुत्रमयं धातु-मुक्तमूर्तिरमय॑चत् ।। २४ ॥ मिक्षामलभमानाः क्षुत्-पिपासाभ्यां पुनर्वयम् । पीध्यामहेतमां स्वामी, न पक्ति किमु कुर्महे ? ॥ २५ ॥ एवं ते साधवो ध्यावा, स्वामिसन्निधिसेवको। स्ववर्गस्याग्रगौ कच्छ-महाकच्छौ बभापिरे ॥ २६ ॥ अश्नात्यनं पिरत्यम्बु, कदापि न हि मुक्तवत् । नोखप्न इव शेतेऽसौ, स्वामी नो वक्ति मूकपद ।। २७ ॥ शीते यवस्तम्ब इब, जवासक इवातपे । वर्षणे कर्पणमिव, खामी सम्मदमाश्रयेत् ॥ २८ ।। नापेक्षते परीवार, महारण्येप्वपि भ्रमन् । शाश्वतामयसन्धाना, पञ्चानन इव प्रभुः ।। २९ ।। तत् तपः प्रभुरवतत् , कर्तुं शक्ती वयं तु न । सुपर्णेनैव जलधि-लयते न तु धायसः ।। ३० ।। उत्तीर्यते हि जलाले-महारण्यं न पहुभिः । प्रकाश्यते भाववैव, भुवनं तारने तु ॥ ३१ ।।-युग्मम् तदा त्यक्तानि राज्यानि, स्वानि साम्यनुगामिभिः । भरतेन गृहीतानि, तानि नासालभामहे ॥ ३२ ॥ घद्यनमेव भरतं, भलामो जीविकाकते। मुक्त्या स्वामिनमसाक, तत एव भयं सनः ॥ ३३ ॥ १स-'किश्चित् । २ पृथ्वीव । १ क-'नाखिन । ६ क-यया । ७ भरतात् । ८फ-जत। ९ मरतात् । ३ पचन