पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रावयम् ] अयोदशः सर्गः अदीनो बिहरन सेहे, क्षुत् तृष्णाऽऽदीन परीपहान् ॥ ९ ॥ निरीहो निर्ममो मौनी, स्वात्मारामैकगानमः । पवमान ईशापद्धो-ऽपाबयद् विहरन् महीम् ॥१०॥ सहसास्तेऽपि चत्वास, क्षितीशा दीक्षिताः स्वयम् । अनुजग्मुजेगन्नाथ, यूथाधिपमिय द्विपाः ॥११॥ कच्छादीनां मुनीनां महानिन्ता राजन्यमुनयः कच्छा-या खच्छाशेयास्ततः । कान्ता भुदादिभिस्तेऽथ, चेतखेतदचिन्तयन् ॥ १२॥ तथा प्राय प्रभुणाऽनेन, प्रसाद प्रापिता नपाम् । र्यथा नैन विना कापि, प्रामोत्यसन्मनो रतिम् ।। १३ ॥ अयमेवॉर्पयत् प्राज्य, राज्यं तदमुना विना । कि नस्तेनेति तैन्मुक्त्वा, प्रभुमेवानुजगिमरे ।॥ १४ ॥ असंस्तुत इपासा, न सम्मुखमपीक्षते । सम्प्रत्यवागवात्सल्यो, नासानालपयत्यपि ॥ १५ ।। स्थोपरोव्यमानोज, नम्बमानोप मानः । दीयमानं स सन्मानं, नैव गृह्णाति किन्चन ॥ १६ ॥ मातङ्गानिव मातङ्गा-स्तुरमस्ति(स्तू)रगानिव । न कन्या विपकल्याव-देप सद्वेपवन स्पृशेत् ।। १७ ॥ अकल्याणक्त् कल्याण, भूपर्ण दूपर्ण यथा । संपलानिय रत्नानि, दौम दामेव जयेत् ॥ १८ ॥ विपक्तानीय नाशाति, फलानि नजान्यपि । नद्यादिजान्यपि जला-न्युच्छिानीय नो पिबेत् ।। १९ ।। स्मात्रं विलेपनं वस्त्र परिधान विभूषणम् । २ 'सहस शरद् पुगपुस्तकलिन इति स्पष्ट ज्ञायते श्रीहेमचन्द्रसरि- कृतलिकानुशासनस्य निमलिखितपघात-- भलिकर कूधर रघर--नीहार हिजीर-सहस्स-मेड़ा । ससार-सी तुवरब सून-कार-पुपडा उत्तर-फर्भपूरा ॥ १११॥" ख-शयत्यत'। ४ फवधाऽनेन'। ५ य-बायत्'। ६राज्यम। ज्यम् । ८ श्वपचान् । ९चिन्त्य पदमिदमिति भाति । १० सुगर्णन् । ११५-सपना- निय! १२ मालाम् । १३प-विविधान्यति। ७रा-