पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोदशः सर्गः १३ सं योऽच्यान्नाभिभूः श्रेया-कुम्भः शान्तरसान्तरः । वोधिद्रुमदलायन्ते, यस्य कण्ठतटे जटाः॥१॥ श्रीयुगादिप्रभोर्जीया-नवीनो ज्ञानभानुमान् । लोकालोकावलोकाय, प्रकाशो यस्य शाश्वतः ॥२॥ समं कच्छ-महाकच्छ-मुखै-पिवरैर्विभुः । चिजहाराची मूर्त-मूलोत्तरगुणैरिव ॥ ३॥ पारणाहेऽपि प्रभोः शुद्धभिक्षाया असम्भयः न प्राप पारणाहेऽपि, कापि भिक्षा भ्रमन् विभुः। जनस्तदानभिज्ञो हि, मिक्षा दातुमृजुर्भृशम् ॥ ४॥ केचित् त्वरापराभूत-समीरणारयान् हयान् । केपि सम्भ्रमतो जम्भ-शुम्भिकुम्भिनिभानिमान् ॥५॥ परे फुलकुमारी दिक्-कुमारीसोदरा इव । अन्ये स्वर्णोचयं खै श्री-तेजस्तपकितं किल ॥६॥ इतरे स्फुरितव्योम-चित्रं चित्रं मणिधजम् । अपरे दिविषहण्य-सममंशुकमण्डलम् ॥७॥ राजानमेव जानन्तो, जनास्ते पूर्ववत् प्रभुम् । मिक्षाय भ्रमतस्तस्य, प्रामृतं भक्तितो व्यधुः ॥८॥-फसापकम् विमुश्चतुर्विधाहार-भिक्षामवाभुपनपि । १इदं पन वर्तते फ-प्रती। २३४१समपर्यन्तानि पधामि घर्तन्तेऽनुष्टुप्छन्दति । ३ प्रगुणैः । ४ पश्च महानतानीति मूलराणा, उत्तरगुणारख सूत्रता(शु. १, अ. १४)ची निर्दिष्टा यथा-- "पिंडर जा विसोही समिईओ भावणा तबो दुविहा । परिमा अभिग्गहा कि उत्तरगुणमो चियाणाहि " [पिण्डस्य या विशोधिः स गितयो भावनासापो द्विविधम् । प्रतिमा अभिग्रहा अधि चोत्तरगुणा (इति) विजानीहि ] ५स-खबी-1 ६ स-प्रती सप्तमारयोः पययोः नामविपर्ययः । अशन-पान सादिन- स्वादिमेस्याहारस चातुर्वियम् । सन "अश्यत इत्यशनम्-औदनादि, पीयन इनि पानम्- सौदीगदि, खादः प्रयोजगमस्येही सादिमं-फलवर्गादि, सादः प्रयोजनमस्येति स्यादिम-ता- म्यूला दि" इति स्थानान(.2, उ. २)वृत्ती २२०तमे पने।