पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशः सह चरित्रायम् । स्थितार्हद्विम्यानां विदितमहिमालेऽष्टदिवसी कदा दृश्य स्वामी पुनरिति मुदा खं पदमगुः ॥ १६३ ॥ भरत-बाहुबलिप्रमुखाश्च ते, पतयः परिवारजनान्विता। जिनपति अणिपत्य निजं पदं, प्रययुरथुविमिथविलोचनाः ॥ १६४ ॥ क्षिावा श्रीवृषयः कपाय विषयपुरारिवीरबजे जिष्णुः संयमराज्यमाप्य परमनीतिमतानप्रदम् । निशेपामुपचक्रमे वसुमतीमाकान्तुमुद्यत्तप- स्तेजोदुर्जयतां दधत् परिचूत: कच्छादिभिः साधुमिः ॥१५॥" 11 इति श्रीचाचटगल्छीयाचार्यनीजिनदत्तसूरिशिप्यपण्डितश्रीमदमरचन्द्र- चिरचिते श्रीपवाानन्दापरनानि श्रीजिनेन्द्रचरिताभिधाने गहाकाम्मे वीरा श्रीक्षाविनाथचरिते बसन्त्रोत्सवखेलनमगवराग्यश्रीभरत- • राज्याभिषेकसांपत्सरिकदानदीझोत्सवकाशो नाम द्वादशः सर्गः ॥ १२ ॥ थेयोसि प्रतनोतु वः प्रतिदिनं श्रीनाभिजन्मा जिनो यस्खांसस्थलसीनि केशपटली मिनेन्द्रनीलप्रमा। सोत्कण्ठं परिरम्भसम्भ्रमजुपः साम्राज्यलक्ष्म्याविरं चेशद्धाहुचिटकणकिणश्रेणीव सम्भाव्यते ॥ १॥ स्वसिन् विश्वमगी समीक्ष्य विमुखं मन्ये "विषण्णा गुणाः श्रीमत्पद्मा तपस्विनः शुचितम त्वामाश्रम चक्रिरे । तेनान त्वयि तत्मभावनिभर्मया मिथः शाश्वत चरं वारिधिपुत्रिकाविधिसुते खरं परिक्रीडतः ।।२।। अन्याय ॥ २५७ ।।" 76003-- १ शिखरिणी। २ द्रुतविलम्बितम् । ३ शाईलविक्रीडितम् । १-इल्याचार" ५ समासः' इत्यधिक स-पाठः । ६ शाईल। ७ क-निषपणा'। दीव्यतः ९ शार्दछ। १० 'सारसरतामृताम्भोधि-राणुलासनचन्द्रमाः । अजरामरतो देया दगरः सवच करैः ॥ १॥ इत्यधिक ख-पाठः क्षिप्त इव भाति ।