पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परित्रायम् ] त्रयोदशः सर्गः २५३ चिन्तारतं करे कृत्वा, काचं कथेतनः श्रयेत् ? ॥ ११ ॥ प्राप्त कल्पतरो छाशं, महिमायरति का कती । क्षीरनीरनिधेः क्षीरे, पीत्वा क्षाराम्बु का पिवेत् ॥ १११॥-युगाम् वाचा पाचावहे नावां, कामित स्वामितोऽपरम् । हित्वाऽम्भोद नदाधम्भ-यातकोऽपि न जुम्बति ।। ११२ ।। किमनस्पेन जल्पेन, स्वामिनं तावदानयोः । मुक्दैनमात्मानभिव, मुमुक्षोर्माश्रयः परः ॥ ११३ ॥ भरतः कुरुतां राज्य, प्राज्यं न जलप्यतां त्वया । तेनापि नौ परा प्रीति-यद्भवत्यमुतः प्रभोः॥११४॥ इत्येतयोः प्रभी मक्त्या, प्रसन्नः पन्नगेश्वरः । बमापे तोपपीयूप-संक्षेपमुभगां गिरम् ॥ ११५॥ साधु साधु गहाराचौ !, मतिज्ञा मुवयोरियम् । यदेनं स्वागिन दिल्या, नानां सेवावहे परम् ॥ ११६ ।। अहो वां निविडा भक्ति-रहो वां निश्चयो दृढ़ः । अहो या परमं स्थय, पर्युपास्ती जगत्पतेः॥ ११७ ॥ जयत्यपि जगन्नाथे, मक्तिः स्वस्यैव सिध्यति । स्फुरत्यपि सहस्त्रांगा, दृष्टिः स्वस्यैव पश्यति ।। ११८ ।। तरथमेत् त्वसावेच, प्रतिभवनोचरः। भपिनो भुवनेश्वर्य, यत्प्रभावान्न दुर्लभम् ॥ ११९ ॥ न भक्तवतुरतोऽयं, नामक्तेषु विरक्तिमान । श्रेयोऽश्रेयः सजेत् तत् तत् , 'ते' खात् त्यस्य वैभवात् ।। १२० ॥ सेपयेयास्स दासः स्यु-रवश्यं राज्यसम्पदः । पुंसां सद्यो भवेद भाम्य, सुभगंभाउकास्मनाम् ॥ १२१॥ योऽस्यैवाहिसरोजेपु, रोजहंसायतेऽन्यहम् । यशी-महोभ्यामश्वर्याद, राजहंसति सक्षितौ ॥ १२२॥ १'चोर' इति मापायाम् । २- प्राज्य २१-शदसावे मक्तेषु । ५ राजईस इवाचरति । मका-