पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ श्रीपयानन्दमहाकाव्यम् [श्रीजिनेन्द्र- तैदासपुण्यात् सल तेषु शीतरुक्-फरायितं शूरकराः प्रपेदिरे ॥१०४ ।। महोमतेप्प्यवनीरुहादिषु, स्थिरेपु यन्नाथनिरीक्षण क्षणम् । अतो गजान केचन जङ्गमाचलो-पमान समारुह्य विभोः पुरोऽमपन् १०५ मरुत्वरैः केपि तुरङ्गमैर्मनो-स्यैर्मयैः केऽपि तयो स्योत्तरैः । पदप्लवैः पुलुविरेऽपि केऽपि तु, प्रमोदिक्षात्वरिताः पुरः पुरः ॥१०६॥ रखस वीथीमनवाप्य केशपि "तं. समर्प्य सताय पदातयः स्वयम् । नतोलताध्ययनः बद्भवन् , पुरोऽभयन् खामिनिलाभनेप्सवः ॥१७॥ जनौघसट्टतया जनान्तरात् , तटेन गन्तुं प्रभुदर्शनस्पृहाः । परे नरा निःसरणाय नाशकन् कुटुम्बवासाद निरताशया इव ॥१८॥ पुररासरस्कन्धनिरद्धपाणयः, परे शणुना बलचोऽनुपातिमिः । प्रकाममस्पृष्टमहीतलाइयो, "दिवा प्रचेलस्निदिवालया इच ।। १०९ ।। घनाघसम्मन्धनिवन्धनं स्त्रियो, निकृत्य कसं लघु गेह-देहयोः। तदाऽऽत्मकृत्य सुकृतंकवर्धन, विधामीयुर्जगदीशदर्शनम् ॥ ११ ॥ शिरस्तटे कि मुजुटेन तेऽधुना ?, स्वयं ग्रिलोकीमुकुटत्यमामुहि । ललाटपट्टे तिलकेन किं तय !, स्वयं त्रिलोकीतिलकायसे न किम् ? १११ किमानं लोननयोनिधीयते ?, सुधोपचारं रचयाऽनयोभिरात् । अगद्विभोर्चन्दन-दर्शनोत्सबै-स्तदा मिथः स्त्रीभिरिदं न्यगद्यत ।।११२॥ -युग्मम प्रमोत्रिलोक्यामरणस भान्ति किं, धुरो वराण्यामरणानि कानिचित् । भुवं पुरन्ध्योऽपरिधाय तान्यत-स्त्यरातुरा राजपथं ययुः पराः ||११३।। निमित्तमायामनिभालने विभो-वभूषिवाया 'धिगिति स्खलगतेः । स्तनौ परस्सा रुदतः स पीपरी, विशीर्णहारच्युतमौक्तिकाथुभिः ॥११॥ विलोफितुं लोकगुरुं स्वरागते, शिरोऽशुके संसिनि फेडसञ्चयः । अदर्शि कस्याधन नाथदर्शनात् , तमासमूहलनुतो नु निर्गतः ।।१५।। पदाच पदं नार्पयितुं स्वयं क्षमा, ससीद्वयस्कन्धलसत्करद्वया । १ समावीक्षणात मासपुण्यात् । २ । ६ नुरजमोहयो । मन् । ६ परित्यज्य। ७ स-'येहन्गेयो.'। ८ नायिकायाः। ९धिगति०'। ५सा- काान।