पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशः सर्गः परिचालयम् ] असून्यतेशाय सहस्रचक्षुषा, 'सुदर्शनाख्या शिविकाऽथ यन्मिपात् । ससीम सर्वार्थ विमानमुत्कया, न्ययोजि मुच्येव जिनोपहतये ॥ १२ ॥ ततोऽधिरूढः शिविका स तां प्रभुः, मदनपाणिः शतकोटिपाणिना । महोनते मोक्षतरौ सुशर्मणः, फलस्य निःश्रेणिमिवाशु लब्धये ।। १३ ।। समुद्धृता भार विकृतादरनर-नन्तरं भक्तिविभासुरैः सुरैः। प्रभोः श्रियाऽसौ शिविका विकाशिनी, स्वभाग्यशोभेव जगत्रयाद्धता ९४ विरेजिरे लोलदुकूलपाटना, बिलोलहारा धृतरत्नभृपणाः । सुरा बहन्तः शिविशां नमोऽन्तरा, सुरामा जगमतां गता इय ॥ १५॥ वदन्तरा सेदुपि सिंहविष्टर, विवोडकामे नवसंयमश्रियम् । वरे विभी चालयतः स चामरे, तदाऽऽधकल्पद्वयवासवावुभौ ॥ ९६ ।। शिरप्रदेश शरदिन्दुसोदर, सितावपत्र भुवनेशितुर्वभौं । ध्रुवं हृदभ्यासितसाधुधर्मभा-विधानमूर्ध्न देशमा निर्गतम् ।। ९७ ॥ जिनेशितः पार्श्वयुगे रङ्गतु-'गङ्गा'तरझाकृतिधामचामरें। किलादिमद्वीपमुदतीपति-द्वयार्पिती प्रामृतक फरोत्करी ॥ ९८॥ करस्फुरत्काञ्चनधूपपडकै-जगत्पतेय॑न्तरनिर्जरव्रजः । कृतस्य पार्थविधेनश्रियं दधार धूमो जनपुण्यवीरुधाम् ।। ९९ ॥ नयारवोआगरपक्रबारिज, शिरोधिरोहत्करयुग्मालेः। नतश्चतुःषष्टिसुरासुरेश्वर-स्ततः प्रत शिविकास्थितः प्रभुः ॥ १० ॥ पुरः प्रभोर्मानव देव-दानचै-स्तदा तथानाधत वाद्यमण्डली । यथा तदीयप्रतिनादतोऽखिला, प्रभुप्रशंसामिच सेनिरे द्विशः॥ १०१।। तदोजितैर्मगलतूर्यगर्जित-लेसद्युसद्वारजयारयः । विभु 'बिनीता नगरीनृपावना-अधिगत्य यान्तं परिवत्रिरे जनाः १०२ सदोषचारी साल नीचचारिणां, चिराय नो लोचनगोचरे चरेत् । इति प्रभु केऽपि निरीक्षितुं नरा, वृहत्तरा नाररुहुर्महीरहः ॥ १०३ ।। मृहारमप्रमुखोजनेषु ये, जनाः प्रतेनुः पदमीक्षितं प्रभुम् । २फ-प्रभुधिया। ३रा-'निका सिनी'। १ क-जगत्रमाहुता। ५प-'सुन्दर'। ६ मस्तकमार्गानिर्गत । ७६ घर बर्तते इन्द्रदश भन्दुति। ८चना-1 ९फ-'धूपार्ष। १० मेघशोभाम् ।