पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ श्रीपमानन्दमहाकाव्यम् [श्रीजिनेन्द्र संशानगान्यप्पटवीगवान्यपि, प्रेस संस्त्यायपुरीगतान्यपि ।। ८२ ॥ सुवर्णरनमभृतीनि सर्वतो, धनान्युपाहत्य विभोरपूरयन् । सुरेश्वरादिधनेश्वराशया, विम्मिणो जेम्भकसज्ञया सुराः ।। ८३ ॥ -युग्मम् सकोटिमेका कनकस्य निय॑थ-स्तथाऽटलक्षी कृपभप्रभुर्ददौ । दिनेश्वरस्याभ्युदयाद् दिने दिने, बभूव यापञ्जनभोजनक्षणम् ॥ ८४ ॥ अयच्छत्तः कोटिशवनयं प्रभो-रशीतिरष्टाम्यधिकाच कोटयः। अशीतिलक्षाप्यपि सर्वसझ्यया, समग्रवण सुवर्णमित्यभूत् ।। ८५ ॥ विभाव्य दीक्षाभिमुखं जगद्विखं, जनोपे संसारविरागसागरः । इथेप शेपामितमेव हाटक, स्पृहाप्रदानेऽपि हि नाग्रहीद् बहु ॥८६॥ प्रमोर्दीक्षामहोत्सवः चवर्ष वर्ष प्रतिमानुपं प्रभुः, पदार्थसाथैर्हदयहितैर्हितः । चलासनश्च ध्रुसदां पतिस्तदा, मतेशदीक्षासमयः समागमत् ॥ ८७ ॥ समं समग्रैः स सुरेश्वरः सुरैः, सदम्भसा सम्भृतकुम्भपाणिभिः । "जगत्पतीक्ष्यस ततान दीक्षणो-स्सवामिक जननामिपेकवत् ॥ ८८॥ खवासनावद् विदानि वासचो, धुवासवासांस्यथ पर्यधापयत् । 'बगप्रयीशेन तैदीयचित्तव-नितान्तमच्छान्पतिकोमलानि च ॥ ८९ ॥ स्वयं मुदा दुश्यवनेन चन्दन-र्जगत्पतिश्चर्चितमूर्तिरायमौ । से रोमकूपान्तस्पर्मसत्तर-र्धतः शुमध्यानविमाभरैरिव ॥ ९ ॥ यदेष भुक्तापलिमण्डनं पिस-भपियाति पत्तनपातयन्धनः । इतीव धृन्दारकनायकोऽप्यमुं, "विविक्तधीस्तादृशमेव निर्ममे ।।९१ ।। १फ-मशान-। २ स-प्रशून्यसंस ३ गए। ४ फ-रपूर्वत'। ५ जृम्भ- ते-पच्छन्दचारितया चेपन्त इति जम्मकाः । इगे विर्यग्लोकवासिनो ग्यन्तर देवा मत्यर्थ कैलिरसिका निघुवनशीलाः शापानुमाकरणसमर्धाः सदा च ममुदितगचसः । ते च दशविधाः प्रज्ञप्ताः, यपाहि-अन्नम्भकाः, पानझुम्भकात, बचन्मकाः, लयन(ए)जम्भकः, शयन- शम्भकाः, पुष्पम्मकाः पालजम्मकाः, पुष्पफलम्भकाः, विद्याजृम्भकाः, गम्यक्तम्भकाः । विपार्थिना तु प्रेक्ष्यतो भगवती( श. १४, उ. ८. सू. ५३३ यत्तिः 1 ख-क्षणः माति म। ८ देवनिर्माल्याप्रमाणकम् । ९ फा-दापदाने' । लोभ्यतामलिम्पयाधै सकारबाहुल्यम् । ११ प्रभुगनोरन् । १२ इन्द्रेण । १३ममुः। १४-परिव' । १५ मोक्षगतजीनधिविभूषणन् । १६ विचारशाली । १० अव-