पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशः सर्ग: चरित्राहयम् । असूत्र्यवेशाय सहवचक्षुपा, 'सुदर्शना त्या शिविकाऽथ यन्मिपात् । ससीम सर्वार्थ विमानमुत्कया, न्ययोजि मुक्त्येव जिनोपहृतये ॥ १२ ॥ ततोऽधिरूढः शिविकां स तां प्रभुः, प्रदत्तपाणिः शतकोटिपाणिना। महोचते मोक्षतरौ सुशर्मणः, फलस निःश्रेणिमिवाशु राब्धये ।। ९३ ॥ समुद्धृता मार विधृतादरैनर-नन्तरं भक्तिविभासुर मुरैः। प्रभोः श्रियासो शिविका विकाशिनी, स्खभाग्यशोभेव जेंगत्रयाद्धता ९४ विरेजिरे लोलदुकूलपश्चा, पिलोलहारा धृतरतभूपणाः । सुरा यहन्तः शिविका मभोजतरा, सुरदुमा जङ्गमतां गता इस ।। ९५॥ तदन्तरा सेदुपि सिंहविष्टर, विवोदुकामे नवसंयमश्रियम् । घरे विभौचालयतः सा चामरे, तदाऽऽद्यकल्पद्धयवासरावुभौ ॥९६ ॥ शिरप्रदेशे शरदिन्दुसोदरं, सितातपत्रं भुवनेशितुर्बभौ । शुबै हृदध्यासितसाधुधर्मभा-विवानमूर्ध्वं देशमाध्वनिर्गतम् ।। ९७ ॥ जिनेशितुः पार्श्वयुगे रङ्गातु-'गङ्गा'तरङ्गाकृतिधामचामरे । फिलादिमद्वीपमुद्धतीपति-द्वयातिौ ग्रामृतके करोत्करी ॥९८॥ करस्फुरत्काञ्चनभूएपक जगत्पतेय॑न्तरनिर्जरवजः। कुवस्य धूपार्थविधेयनश्रियं, दधार धूमो जनपुण्यवीरुधाम् ॥ ९९ ।। जयारवोजागरवमयारिज, शिरोधिरोहत्करयुग्मकुमलैः । नतश्चतुःपष्टिसुरासुरेचर-स्ततः तस्ये शिविकास्थितः प्रभुः॥१०॥ पुरः प्रभो नव-देव-दानव-तदा सधाऽनाद्यत बाधमण्डली । यथा तदीयप्रतिनादतोऽसिला, प्रभुप्रशंसामिय तेनिरे दिशः॥१०१।। सदोजितैर्मङ्गलतूर्यगर्जित-लसधुसद्वारजयारवनः । विभुं 'विनीता'नगरीनृपाध्वना-ऽधिगत्य गान्तं परिध निरे जनाः १०२ सदो चचारी सलु नीचचारिणां, चिराय नो लोचनगोचरे चरेत् । इति प्रलं केभी निरीक्षितुं नरा, वृहत्तरा नारुरुहुर्महीरुहः ॥ १०३ ॥ गृहातप्रामुसीबतेपु ये, जनाः प्रतेनुः पदमीक्षितुं प्रभुम् । १ इन्द्रेणी २ क-अभुधिया। ३स-निकाशिनी। ४ क-'जगत्रयाहता। ५मा-सुन्दर इमतमगार्गनिर्गतं । ७ इंदै घरण वर्तते इन्प्रबन्ध छिन्दति। ९क-धूपाघ १० भेषशोभाम् । चन्द्र-1